(लघु)
Yann ४, ॥ : replace
(लघु) (ऋग्वेद: सूक्तं 4.44 moved to ऋग्वेद: सूक्तं ४.४४) |
(लघु) (Yann ४, ॥ : replace) |
||
तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः |
यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम
युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः |
युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम
को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः |
रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम |
पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय
आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन |
मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम
नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे |
नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन
इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना |
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक
*[[ऋग्वेद:]]
|