"ऋग्वेदः सूक्तं ४.४४" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः |
यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम ||
युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः |
युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम ||
को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः |
रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत ||
 
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम |
पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ||
आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन |
मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम ||
नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे |
नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन ||
 
इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना |
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४४" इत्यस्माद् प्रतिप्राप्तम्