०
सम्पादन
(लघु) (Yann ४, ॥ : replace) |
(लघु) (Yann ४, । : replace) |
||
तं वां रथं वयम अद्या हुवेम पर्थुज्रयम अश्विना संगतिं गोः
यः सूर्यां वहति वन्धुरायुर गिर्वाहसम पुरुतमं वसूयुम ॥
युवं शरियम अश्विना देवता तां दिवो नपाता वनथः शचीभिः
युवोर वपुर अभि पर्क्षः सचन्ते वहन्ति यत ककुहासो रथे वाम ॥
को वाम अद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः
रतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत ॥
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम
पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥
आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन
मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम ॥
नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे
नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन ॥
इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ॥
|
सम्पादन