"ऋग्वेदः सूक्तं ४.४४" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तं वां रथं वयम अद्यावयमद्या हुवेम पर्थुज्रयम अश्विनापृथुज्रयमश्विना संगतिं गोः ।
यः सूर्यां वहति वन्धुरायुर गिर्वाहसमवन्धुरायुर्गिर्वाहसं पुरुतमं वसूयुम ॥वसूयुम् ॥१॥
युवं शरियम अश्विनाश्रियमश्विना देवता तां दिवो नपाता वनथः शचीभिः ।
युवोरयुवोर्वपुरभि वपुर अभि पर्क्षःपृक्षः सचन्ते वहन्ति यत ककुहासोयत्ककुहासो रथे वाम ॥वाम् ॥२॥
को वाम अद्यावामद्या करते रातहव्य ऊतये वा सुतपेयाय वार्कैः ।
रतस्यऋतस्य वा वनुषे पूर्व्याय नमो येमानो अश्विना ववर्तत ॥ववर्तत् ॥३॥
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातमयातम्
 
पिबाथ इन मधुनःइन्मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥४॥
हिरण्ययेन पुरुभू रथेनेमं यज्ञं नासत्योप यातम ।
आ नो यातं दिवो अछाअच्छा पर्थिव्यापृथिव्या हिरण्ययेन सुव्र्तासुवृता रथेन ।
पिबाथ इन मधुनः सोम्यस्य दधथो रत्नं विधते जनाय ॥
मा वामन्ये नि यमन्देवयन्तः सं यद्ददे नाभिः पूर्व्या वाम् ॥५॥
आ नो यातं दिवो अछा पर्थिव्या हिरण्ययेन सुव्र्ता रथेन ।
नू नो रयिं पुरुवीरं बृहन्तं दस्रा मिमाथामुभयेष्वस्मे ।
मा वाम अन्ये नि यमन देवयन्तः सं यद ददे नाभिः पूर्व्या वाम ॥
नरो यद्वामश्विना स्तोममावन्सधस्तुतिमाजमीळ्हासो अग्मन् ॥६॥
नू नो रयिम पुरुवीरम बर्हन्तं दस्रा मिमाथाम उभयेष्व अस्मे ।
इहेह यद्वां समना पपृक्षे सेयमस्मे सुमतिर्वाजरत्ना ।
नरो यद वाम अश्विना सतोमम आवन सधस्तुतिम आजमीळ्हासो अग्मन ॥
उरुष्यतं जरितारं युवं ह शरितःश्रितः कामो नासत्या युवद्रिकयुवद्रिक् ॥७॥
 
इहेह यद वां समना पप्र्क्षे सेयम अस्मे सुमतिर वाजरत्ना ।
उरुष्यतं जरितारं युवं ह शरितः कामो नासत्या युवद्रिक ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४४" इत्यस्माद् प्रतिप्राप्तम्