"ऋग्वेदः सूक्तं ४.४६" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
अग्रम पिबा मधूनां सुतं वायो दिविष्टिषु |
तवं हि पूर्वपा असि ||
शतेना नो अभिष्टिभिर नियुत्वां इन्द्रसारथिः |
वायो सुतस्य तर्म्पतम ||
आ वां सहस्रं हरय इन्द्रवायू अभि परयः |
वहन्तु सोमपीतये ||
 
रथं हिरण्यवन्धुरम इन्द्रवायू सवध्वरम |
आ हि सथाथो दिविस्प्र्शम ||
रथेन पर्थुपाजसा दाश्वांसम उप गछतम |
इन्द्रवायू इहा गतम ||
इन्द्रवायू अयं सुतस तं देवेभिः सजोषसा |
पिबतं दाशुषो गर्हे ||
 
इह परयाणम अस्तु वाम इन्द्रवायू विमोचनम |
इह वां सोमपीतये ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४६" इत्यस्माद् प्रतिप्राप्तम्