"ऋग्वेदः सूक्तं ४.४६" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्रमअग्रं पिबा मधूनां सुतं वायो दिविष्टिषु ।
तवंत्वं हि पूर्वपा असि ॥१॥
शतेना नो अभिष्टिभिर नियुत्वांअभिष्टिभिर्नियुत्वाँ इन्द्रसारथिः ।
वायो सुतस्य तर्म्पतम ॥तृम्पतम् ॥२॥
आ वां सहस्रं हरय इन्द्रवायू अभि परयःप्रयः
वहन्तु सोमपीतये ॥३॥
रथं हिरण्यवन्धुरमिन्द्रवायू स्वध्वरम् ।
 
आ हि स्थाथो दिविस्पृशम् ॥४॥
रथं हिरण्यवन्धुरम इन्द्रवायू सवध्वरम ।
रथेन पृथुपाजसा दाश्वांसमुप गच्छतम् ।
आ हि सथाथो दिविस्प्र्शम ॥
इन्द्रवायू इहा गतम् ॥५॥
रथेन पर्थुपाजसा दाश्वांसम उप गछतम ।
इन्द्रवायू इहाअयं गतमसुतस्तं देवेभिः सजोषसा ।
पिबतं दाशुषो गर्हे ॥गृहे ॥६॥
इन्द्रवायू अयं सुतस तं देवेभिः सजोषसा ।
इह प्रयाणमस्तु वामिन्द्रवायू विमोचनम् ।
पिबतं दाशुषो गर्हे ॥
इह वां सोमपीतये ॥७॥
 
इह परयाणम अस्तु वाम इन्द्रवायू विमोचनम ।
इह वां सोमपीतये ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४६" इत्यस्माद् प्रतिप्राप्तम्