"ऋग्वेदः सूक्तं ४.४७" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु |
आ याहि सोमपीतये सपार्हो देव नियुत्वता ॥
इन्द्रश च वायव एषां सोमानाम पीतिम अर्हथः |
युवां हि यन्तीन्दवो निम्नम आपो न सध्र्यक ॥
वायव इन्द्रश च शुष्मिणा सरथं शवसस पती |
नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥
 
या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा |
अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतम ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४७" इत्यस्माद् प्रतिप्राप्तम्