"ऋग्वेदः सूक्तं ४.४७" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
आ याहि सोमपीतये सपार्होस्पार्हो देव नियुत्वता ॥१॥
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः ।
इन्द्रश च वायव एषां सोमानाम पीतिम अर्हथः ।
युवां हि यन्तीन्दवो निम्नम आपोनिम्नमापोसध्र्यक ॥सध्र्यक् ॥२॥
वायव इन्द्रश चवायविन्द्रश्च शुष्मिणा सरथं शवसस पतीशवसस्पती
नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥३॥
या वां सन्ति पुरुस्प्र्होपुरुस्पृहो नियुतो दाशुषे नरा ।
 
अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतमयच्छतम् ॥४॥
या वां सन्ति पुरुस्प्र्हो नियुतो दाशुषे नरा ।
अस्मे ता यज्ञवाहसेन्द्रवायू नि यछतम ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.४७" इत्यस्माद् प्रतिप्राप्तम्