"ऋग्वेदः सूक्तं ४.५१" इत्यस्य संस्करणे भेदः

No edit summary
(भेदः नास्ति)

१३:१६, ३ जुलै २००५ इत्यस्य संस्करणं

इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात | नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय || अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु | वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः || उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः | अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये ||

कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य | येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष || यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः | परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम || कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम | शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः ||

ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः | यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप || ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः | रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते || ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति | गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः ||

रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः | सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम || तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः | वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ||

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_४.५१&oldid=6846" इत्यस्माद् प्रतिप्राप्तम्