"ऋग्वेदः सूक्तं ४.५१" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात |
नूनं दिवो दुहितरो विभातीर गातुं कर्णवन्न उषसो जनाय ||
अस्थुर उ चित्रा उषसः पुरस्तान मिता इव सवरवो ऽधवरेषु |
वय ऊ वरजस्य तमसो दवारोछन्तीर अव्रञ छुचयः पावकाः ||
उछन्तीर अद्य चितयन्त भोजान राधोदेयायोषसो मघोनीः |
अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसो विमध्ये ||
 
कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य |
येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष ||
यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः |
परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम ||
कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम |
शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः ||
 
ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः |
यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप ||
ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः |
रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ||
ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति |
गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः ||
 
रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः |
सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम ||
तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः |
वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५१" इत्यस्माद् प्रतिप्राप्तम्