"ऋग्वेदः सूक्तं ४.५१" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
इदमु त्यत्पुरुतमं पुरस्ताज्ज्योतिस्तमसो वयुनावदस्थात् ।
इदम उ तयत पुरुतमम पुरस्ताज जयोतिस तमसो वयुनावद अस्थात ।
नूनं दिवो दुहितरो विभातीरविभातीर्गातुं गातुं कर्णवन्न उषसोकृणवन्नुषसो जनाय ॥१॥
अस्थुर उअस्थुरु चित्रा उषसः पुरस्तान मितापुरस्तान्मिता इव सवरवो ऽधवरेषुस्वरवोऽध्वरेषु
वयव्यू ऊ वरजस्यव्रजस्य तमसो दवारोछन्तीर अव्रञ छुचयःद्वारोच्छन्तीरव्रञ्छुचयः पावकाः ॥२॥
उछन्तीर अद्यउच्छन्तीरद्य चितयन्त भोजान राधोदेयायोषसोभोजान्राधोदेयायोषसो मघोनीः ।
अचित्रे अन्तः पणयः ससन्त्व अबुध्यमानास तमसोससन्त्वबुध्यमानास्तमसो विमध्ये ॥३॥
कुवित सकुवित्स देवीः सनयो नवो वा यामो बभूयाद उषसोबभूयादुषसो वो अद्य ।
 
येना नवग्वे अङगिरेअङ्गिरे दशग्वे सप्तास्ये रेवती रेवद ऊष ॥रेवदूष ॥४॥
कुवित स देवीः सनयो नवो वा यामो बभूयाद उषसो वो अद्य ।
यूयं हि देवीर रतयुग्भिर अश्वैःदेवीरृतयुग्भिरश्वैः परिप्रयाथ भुवनानि सद्यः ।
येना नवग्वे अङगिरे दशग्वे सप्तास्ये रेवती रेवद ऊष ॥
प्रबोधयन्तीरुषसः ससन्तं द्विपाच्चतुष्पाच्चरथाय जीवम् ॥५॥
यूयं हि देवीर रतयुग्भिर अश्वैः परिप्रयाथ भुवनानि सद्यः ।
कवक्व सविद आसांस्विदासां कतमा पुराणी यया विधाना विदधुर रभूणामविदधुरृभूणाम्
परबोधयन्तीर उषसः ससन्तं दविपाच चतुष्पाच चरथाय जीवम ॥
शुभं यच्छुभ्रा उषसश्चरन्ति न वि ज्ञायन्ते सदृशीरजुर्याः ॥६॥
कव सविद आसां कतमा पुराणी यया विधाना विदधुर रभूणाम ।
ता घा ता भद्रा उषसः पुरासुरभिष्टिद्युम्ना ऋतजातसत्याः ।
शुभं यच छुभ्रा उषसश चरन्ति न वि जञायन्ते सद्र्शीर अजुर्याः ॥
यास्वीजानः शशमान उक्थै स्तुवञ्छंसन्द्रविणं सद्य आप ॥७॥
 
ता आ चरन्ति समना पुरस्तात समानतःपुरस्तात्समानतः समना पप्रथानाः ।
ता घा ता भद्रा उषसः पुरासुर अभिष्टिद्युम्ना रतजातसत्याः ।
रतस्यऋतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥८॥
यास्व ईजानः शशमान उक्थै सतुवञ छंसन दरविणं सद्य आप ॥
ता इन्न्वेव समना समानीरमीतवर्णा उषसश्चरन्ति ।
ता आ चरन्ति समना पुरस्तात समानतः समना पप्रथानाः ।
गूहन्तीरभ्वमसितं रुशद्भिः शुक्रास्तनूभिः शुचयो रुचानाः ॥९॥
रतस्य देवीः सदसो बुधाना गवां न सर्गा उषसो जरन्ते ॥
रयिं दिवो दुहितरो विभातीः परजावन्तंप्रजावन्तं यछतास्मासुयच्छतास्मासु देवीः ।
ता इन नव एव समना समानीर अमीतवर्णा उषसश चरन्ति ।
स्योनादा वः प्रतिबुध्यमानाः सुवीर्यस्य पतयः स्याम ॥१०॥
गूहन्तीर अभ्वम असितं रुशद्भिः शुक्रास तनूभिः शुचयो रुचानाः ॥
तद वोतद्वो दिवो दुहितरो विभातीरविभातीरुप उप बरुवब्रुव उषसो यज्ञकेतुः ।
 
वयं स्याम यशसो जनेषु तद्द्यौश्च धत्तां पृथिवी च देवी ॥११॥
रयिं दिवो दुहितरो विभातीः परजावन्तं यछतास्मासु देवीः ।
सयोनाद आ वः परतिबुध्यमानाः सुवीर्यस्य पतयः सयाम ॥
तद वो दिवो दुहितरो विभातीर उप बरुव उषसो यज्ञकेतुः ।
वयं सयाम यशसो जनेषु तद दयौश च धत्ताम पर्थिवी च देवी ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५१" इत्यस्माद् प्रतिप्राप्तम्