"ऋग्वेदः सूक्तं ४.५२" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परतिप्रति षयाष्या सूनरी जनी वयुछन्तीव्युच्छन्ती परि सवसुःस्वसुः
दिवो अदर्शि दुहिता ॥१॥
अश्वेव चित्रारुषी माता गवाम रतावरीगवामृतावरी
सखाभूदश्विनोरुषाः ॥२॥
सखाभूद अश्विनोर उषाः ॥
उत सखास्य अश्विनोर उतसखास्यश्विनोरुत माता गवाम असिगवामसि
उतोषो वस्व ईशिषे ॥३॥
यावयद्द्वेषसं त्वा चिकित्वित्सूनृतावरि ।
 
प्रति स्तोमैरभुत्स्महि ॥४॥
यावयद्द्वेषसं तवा चिकित्वित सून्र्तावरि ।
परतिप्रति भद्रा अद्र्क्षतअदृक्षत गवां सर्गा न रश्मयः ।
परति सतोमैर अभुत्स्महि ॥
ओषा अप्रा उरु जरयः ॥ज्रयः ॥५॥
परति भद्रा अद्र्क्षत गवां सर्गा न रश्मयः ।
आपप्रुषी विभावरि वय आवर जयोतिषाव्यावर्ज्योतिषा तमः ।
ओषा अप्रा उरु जरयः ॥
उषो अनु स्वधामव ॥६॥
आपप्रुषी विभावरि वय आवर जयोतिषा तमः ।
आ द्यां तनोषि रश्मिभिरान्तरिक्षमुरु प्रियम् ।
उषो अनु सवधाम अव ॥
उषः शुक्रेण शोचिषा ॥७॥
 
आ दयां तनोषि रश्मिभिर आन्तरिक्षम उरु परियम ।
उषः शुक्रेण शोचिषा ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५२" इत्यस्माद् प्रतिप्राप्तम्