"ऋग्वेदः सूक्तं ४.५३" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
पङ्क्तिः १:
तद देवस्य सवितुर वार्यम महद वर्णीमहे असुरस्य परचेतसः |
छर्दिर येन दाशुषे यछति तमना तन नो महां उद अयान देवो अक्तुभिः ||
दिवो धर्ता भुवनस्य परजापतिः पिशङगं दरापिम परति मुञ्चते कविः |
विचक्षणः परथयन्न आप्र्णन्न उर्व अजीजनत सविता सुम्नम उक्थ्यम ||
आप्रा रजांसि दिव्यानि पार्थिवा शलोकं देवः कर्णुते सवाय धर्मणे |
पर बाहू अस्राक सविता सवीमनि निवेशयन परसुवन्न अक्तुभिर जगत ||
 
अदाभ्यो भुवनानि परचाकशद वरतानि देवः सविताभि रक्षते |
परास्राग बाहू भुवनस्य परजाभ्यो धर्तव्रतो महो अज्मस्य राजति ||
तरिर अन्तरिक्षं सविता महित्वना तरी रजांसि परिभुस तरीणि रोचना |
तिस्रो दिवः पर्थिवीस तिस्र इन्वति तरिभिर वरतैर अभि नो रक्षति तमना ||
बर्हत्सुम्नः परसवीता निवेशनो जगत सथातुर उभयस्य यो वशी |
स नो देवः सविता शर्म यछत्व अस्मे कषयाय तरिवरूथम अंहसः ||
 
आगन देव रतुभिर वर्धतु कषयं दधातु नः सविता सुप्रजाम इषम |
स नः कषपाभिर अहभिश च जिन्वतु परजावन्तं रयिम अस्मे सम इन्वतु ||
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५३" इत्यस्माद् प्रतिप्राप्तम्