"ऋग्वेदः सूक्तं ४.५३" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः ।
तद देवस्य सवितुर वार्यम महद वर्णीमहे असुरस्य परचेतसः ।
छर्दिर येनछर्दिर्येन दाशुषे यछतियच्छति तमनात्मना तनतन्नो नोमहाँ महां उद अयान देवोउदयान्देवो अक्तुभिः ॥१॥
दिवो धर्ता भुवनस्य परजापतिःप्रजापतिः पिशङगंपिशङ्गं दरापिमद्रापिं परतिप्रति मुञ्चते कविः ।
विचक्षणः प्रथयन्नापृणन्नुर्वजीजनत्सविता सुम्नमुक्थ्यम् ॥२॥
विचक्षणः परथयन्न आप्र्णन्न उर्व अजीजनत सविता सुम्नम उक्थ्यम ॥
आप्रा रजांसि दिव्यानि पार्थिवा शलोकंश्लोकं देवः कर्णुतेकृणुते सवायस्वाय धर्मणे ।
प्र बाहू अस्राक्सविता सवीमनि निवेशयन्प्रसुवन्नक्तुभिर्जगत् ॥३॥
पर बाहू अस्राक सविता सवीमनि निवेशयन परसुवन्न अक्तुभिर जगत ॥
अदाभ्यो भुवनानि परचाकशद वरतानिप्रचाकशद्व्रतानि देवः सविताभि रक्षते ।
 
परास्राग बाहूप्रास्राग्बाहू भुवनस्य परजाभ्योप्रजाभ्यो धर्तव्रतोधृतव्रतो महो अज्मस्य राजति ॥४॥
अदाभ्यो भुवनानि परचाकशद वरतानि देवः सविताभि रक्षते ।
तरिर अन्तरिक्षंत्रिरन्तरिक्षं सविता महित्वना तरीत्री रजांसि परिभुस तरीणिपरिभुस्त्रीणि रोचना ।
परास्राग बाहू भुवनस्य परजाभ्यो धर्तव्रतो महो अज्मस्य राजति ॥
तिस्रो दिवः पर्थिवीस तिस्रपृथिवीस्तिस्र इन्वति तरिभिर वरतैर अभित्रिभिर्व्रतैरभि नो रक्षति तमना ॥त्मना ॥५॥
तरिर अन्तरिक्षं सविता महित्वना तरी रजांसि परिभुस तरीणि रोचना ।
बृहत्सुम्नः प्रसवीता निवेशनो जगत स्थातुरुभयस्य यो वशी ।
तिस्रो दिवः पर्थिवीस तिस्र इन्वति तरिभिर वरतैर अभि नो रक्षति तमना ॥
स नो देवः सविता शर्म यच्छत्वस्मे क्षयाय त्रिवरूथमंहसः ॥६॥
बर्हत्सुम्नः परसवीता निवेशनो जगत सथातुर उभयस्य यो वशी ।
आगन्देव ऋतुभिर्वर्धतु क्षयं दधातु नः सविता सुप्रजामिषम् ।
स नो देवः सविता शर्म यछत्व अस्मे कषयाय तरिवरूथम अंहसः ॥
स नः क्षपाभिरहभिश्च जिन्वतु प्रजावन्तं रयिमस्मे समिन्वतु ॥७॥
 
आगन देव रतुभिर वर्धतु कषयं दधातु नः सविता सुप्रजाम इषम ।
स नः कषपाभिर अहभिश च जिन्वतु परजावन्तं रयिम अस्मे सम इन्वतु ॥
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५३" इत्यस्माद् प्रतिप्राप्तम्