"स्कन्दपुराणम्/खण्डः ७ (प्रभासखण्डः)/प्रभासक्षेत्र माहात्म्यम्/अध्यायः ०१०" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य [[स्कन्दपुराणम्/प्रभासखण्डः/प्रभासक्षेत्र माहात्म्यम्/अध्याय...
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 200%">॥ ईश्वर उवाच ॥ ॥
<big><big><poem>
॥ ईश्वर उवाच ॥ ॥
अन्यच्च कथयिष्यामि रहस्यं तव भामिनि ॥
यत्र कस्य चिदाख्यातं तत्ते वच्मि वरानने ॥ १ ॥
Line १२२ ⟶ १२१:
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभास क्षेत्रस्थ तीर्थक्षेत्रमाहात्म्यद्वारा प्रभासक्षेत्रस्य सर्वक्षेत्रोत्तमत्ववर्णनंनाम दशमोऽध्यायः ॥१०॥ ॥ छ ॥
 
</poemspan></big></bigpoem>