"ऋग्वेदः सूक्तं ४.५६" इत्यस्य संस्करणे भेदः

(लघु) Yann ४ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मही दयावाप्र्थिवीद्यावापृथिवी इह जयेष्ठेज्येष्ठे रुचा भवतां शुचयद्भिर अर्कैःशुचयद्भिरर्कैः
यत्सीं वरिष्ठे बृहती विमिन्वन्रुवद्धोक्षा पप्रथानेभिरेवैः ॥१॥
यत सीं वरिष्ठे बर्हती विमिन्वन रुवद धोक्षा पप्रथानेभिर एवैः ॥
देवी देवेभिर्यजते यजत्रैरमिनती तस्थतुरुक्षमाणे ।
देवी देवेभिर यजते यजत्रैर अमिनती तस्थतुर उक्षमाणे ।
रतावरीऋतावरी अद्रुहा देवपुत्रे यज्ञस्य नेत्री शुचयद्भिर अर्कैः ॥शुचयद्भिरर्कैः ॥२॥
इतइत्स्वपा सवपा भुवनेष्व आसभुवनेष्वास य इमे दयावाप्र्थिवीद्यावापृथिवी जजान ।
उर्वी गभीरे रजसी सुमेके अवंशे धीरः शच्या सम ऐरत ॥समैरत् ॥३॥
नू रोदसी बर्हद्भिर नोबृहद्भिर्नो वरूथैः पत्नीवद्भिर इषयन्तीपत्नीवद्भिरिषयन्ती सजोषाः ।
 
उरूची विश्वे यजते नि पातं धिया सयामस्याम रथ्यः सदासाः ॥४॥
नू रोदसी बर्हद्भिर नो वरूथैः पत्नीवद्भिर इषयन्ती सजोषाः ।
प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।
उरूची विश्वे यजते नि पातं धिया सयाम रथ्यः सदासाः ॥
शुची उप प्रशस्तये ॥५॥
 
पुनाने तन्वा मिथः सवेनस्वेन दक्षेण राजथः । <br>
पर वाम महि दयवी अभ्य उपस्तुतिम भरामहे । <br>
ऊह्याथे सनादृतम् ॥६॥
शुची उप परशस्तये ॥ <br>
मही मित्रस्य साधथस तरन्तीसाधथस्तरन्ती पिप्रती रतमऋतम् <br>
पुनाने तन्वा मिथः सवेन दक्षेण राजथः । <br>
परि यज्ञं नि षेदथुः ॥७॥
ऊह्याथे सनाद रतम ॥ <br>
मही मित्रस्य साधथस तरन्ती पिप्रती रतम । <br>
परि यज्ञं नि षेदथुः ॥
 
 
*[[ऋग्वेद:]]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५६" इत्यस्माद् प्रतिप्राप्तम्