"ऋग्वेदः सूक्तं ४.५७" इत्यस्य संस्करणे भेदः

(लघु) Yann ४, ॥ : replace
(लघु) Yann ४, । : replace
पङ्क्तिः १:
कषेत्रस्य पतिना वयं हितेनेव जयामसि |
गाम अश्वम पोषयित्न्व आ स नो मर्ळातीद्र्शे ॥
कषेत्रस्य पते मधुमन्तम ऊर्मिं धेनुर इव पयो अस्मासु धुक्ष्व |
मधुश्चुतं घर्तम इव सुपूतम रतस्य नः पतयो मर्ळयन्तु ॥
मधुमतीर ओषधीर दयाव आपो मधुमन नो भवत्व अन्तरिक्षम |
कषेत्रस्य पतिर मधुमान नो अस्त्व अरिष्यन्तो अन्व एनं चरेम ॥
 
शुनं वाहाः शुनं नरः शुनं कर्षतु लाङगलम |
शुनं वरत्रा बध्यन्तां शुनम अष्ट्राम उद इङगय ॥
शुनासीराव इमां वाचं जुषेथां यद दिवि चक्रथुः पयः |
तेनेमाम उप सिञ्चतम ॥
अर्वाची सुभगे भव सीते वन्दामहे तवा |
यथा नः सुभगाससि यथा नः सुफलाससि ॥
 
इन्द्रः सीतां नि गर्ह्णातु ताम पूषानु यछतु |
सा नः पयस्वती दुहाम उत्तराम-उत्तरां समाम ॥
शुनं नः फाला वि कर्षन्तु भूमिं शुनं कीनाशा अभि यन्तु वाहैः |
शुनम पर्जन्यो मधुना पयोभिः शुनासीरा शुनम अस्मासु धत्तम ॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_४.५७" इत्यस्माद् प्रतिप्राप्तम्