"ऋग्वेदः सूक्तं ५.२" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
कुमारम माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे |
अनीकम अस्य न मिनज जनासः पुरः पश्यन्ति निहितम अरतौ ||
कम एतं तवं युवते कुमारम पेषी बिभर्षि महिषी जजान |
पूर्वीर हि गर्भः शरदो ववर्धापश्यं जातं यद असूत माता ||
हिरण्यदन्तं शुचिवर्णम आरात कषेत्राद अपश्यम आयुधा मिमानम |
ददानो अस्मा अम्र्तं विप्र्क्वत किम माम अनिन्द्राः कर्णवन्न अनुक्थाः ||
 
कषेत्राद अपश्यं सनुतश चरन्तं सुमद यूथं न पुरु शोभमानम |
न ता अग्र्भ्रन्न अजनिष्ट हि षः पलिक्नीर इद युवतयो भवन्ति ||
के मे मर्यकं वि यवन्त गोभिर न येषां गोपा अरणश चिद आस |
य ईं जग्र्भुर अव ते सर्जन्त्व आजाति पश्व उप नश चिकित्वान ||
वसां राजानं वसतिं जनानाम अरातयो नि दधुर मर्त्येषु |
बरह्माण्य अत्रेर अव तं सर्जन्तु निन्दितारो निन्द्यासो भवन्तु ||
 
शुनश चिच छेपं निदितं सहस्राद यूपाद अमुञ्चो अशमिष्ट हि षः |
एवास्मद अग्ने वि मुमुग्धि पाशान होतश चिकित्व इह तू निषद्य ||
हर्णीयमानो अप हि मद ऐयेः पर मे देवानां वरतपा उवाच |
इन्द्रो विद्वां अनु हि तवा चचक्ष तेनाहम अग्ने अनुशिष्ट आगाम ||
वि जयोतिषा बर्हता भात्य अग्निर आविर विश्वानि कर्णुते महित्वा |
परादेवीर मायाः सहते दुरेवाः शिशीते शर्ङगे रक्षसे विनिक्षे ||
 
उत सवानासो दिवि षन्त्व अग्नेस तिग्मायुधा रक्षसे हन्तवा उ |
मदे चिद अस्य पर रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ||
एतं ते सतोमं तुविजात विप्रो रथं न धीरः सवपा अतक्षम |
यदीद अग्ने परति तवं देव हर्याः सवर्वतीर अप एना जयेम ||
तुविग्रीवो वर्षभो वाव्र्धानो ऽशत्र्व अर्यः सम अजाति वेदः |
इतीमम अग्निम अम्र्ता अवोचन बर्हिष्मते मनवे शर्म यंसद धविष्मते मनवे शर्म यंसत ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२" इत्यस्माद् प्रतिप्राप्तम्