"रामायणम्/युद्धकाण्डम्/सर्गः २८" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाविंशः सर्गः ॥६-२८॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाविंशः सर्गः ॥६-२८॥'''
सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् ।<BR>
बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥<BR><BR>
 
<div class="verse">
स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् ।<BR>
<pre>
न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥<BR>
सारणस्य वचः श्रुत्वा रावणम् राक्षस अधिपम् ।
एते दुष्प्रसहा राजन् बलिनः काम रूपिणः ।<BR>
बलम् आलोकयन् सर्वम् शुको वाक्यम् अथ अब्रवीत् ॥६-२८-१॥
दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥<BR><BR>
 
स्थितान् पश्यसि यान् एतान् मत्तान् इव महाद्विपान् ।
एषाम् कोटि सहस्राणि नव पन्च च सप्त च ।<BR>
न्यग्रोधान् इव गान्गेयान् सालान् हैमवतीन् इव ॥६-२८-२॥
तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥<BR><BR>
 
एते दुष्प्रसहा राजन् बलिनः काम रूपिणः ।
एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा ।<BR>
दैत्य दानव सम्काशा युद्धे देव पराक्रमाः ॥६-२८-३॥
हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥<BR><BR>
 
एषाम् कोटि सहस्राणि नव पन्च च सप्त च ।
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ ।<BR>
तथा शन्ख सहस्राणि तथा वृन्द शतानि च ॥६-२८-४॥
मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥<BR><BR>
 
एते सुग्रीव सचिवाः किष्किन्धा निलयाः सदा ।
ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ ।<BR>
हरयो देव गन्धर्वैर् उत्पन्नाः काम रूपिणः ॥६-२८-५॥
आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥<BR><BR>
 
यौ तौ पश्यसि तिष्ठन्तौ कुमारौ देव रूपिणौ ।
यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् ।<BR>
मैन्दः च द्विविदः च उभौ ताभ्याम् न अस्ति समो युधि ॥६-२८-६॥
यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥<BR>
एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो ।<BR>
एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥<BR><BR>
 
ब्रह्मणा समनुज्ञाताव् अमृत प्राशिनाव् उभौ ।
ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।<BR>
आशम्सेते युधा लंकाम् एतौ मर्दितुम् ओजसा ॥६-२८-७॥
हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥<BR><BR>
 
यम् तु पश्यसि तिष्ठन्तम् प्रभिन्नम् इव कुन्जरम् ।
काम रूपी हरि श्रेष्ठो बल रूप समन्वितः ।<BR>
यो बलात् क्षोभयेत् क्रुद्धः समुद्रम् अपि वानरः ॥६-२८-८॥
अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥<BR><BR>
 
एषो अभिगन्ता लंकाया वैदेह्यास् तव च प्रभो ।
उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः ।<BR>
एनम् पश्य पुरा दृष्टम् वानरम् पुनर् आगतम् ॥६-२८-९॥
त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥<BR>
आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति ।<BR>
इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥<BR><BR>
 
ज्येष्ठः केसरिणः पुत्रो वात आत्मज इति श्रुतः ।
अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः ।<BR>
हनूमान् इति विख्यातो लन्घितो येन सागरः ॥६-२८-१०॥
अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥<BR><BR>
 
काम रूपी हरि श्रेष्ठो बल रूप समन्वितः ।
पतितस्य कपेर् अस्य हनुर् एका शिला तले ।<BR>
अनिवार्य गतिः चैव यथा सततगः प्रभुः ॥६-२८-११॥
किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥<BR><BR>
 
उद्यन्तम् भास्करम् दृष्ट्वा बालः किल पिपासितः ।
सत्यम् आगम योगेन मम एष विदितो हरिः ।<BR>
त्रियोजन सहस्रम् तु अध्वानम् अवतीर्य हि ॥६-२८-१२॥
न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥<BR><BR>
 
आदित्यम् आहरिष्यामि न मे क्षुत् प्रतियास्यति ।
एष आशम्सते लंकाम् एको मर्दितुम् ओजसा ।<BR>
इति सम्चिन्त्य मनसा पुरा एष बल दर्पितः ॥६-२८-१३॥
येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥<BR>
लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् ।<BR><BR>
 
अनाधृष्यतमम् देवम् अपि देव ऋषि दानवैः ।
यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥<BR>
अनासाद्य एव पतितो भास्कर उदयने गिरौ ॥६-२८-१४॥
इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः ।<BR>
यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥<BR>
यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः ।<BR>
यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥६-२८-२०॥<BR>
यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः ।<BR>
यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥<BR>
स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते ।<BR><BR>
 
पतितस्य कपेर् अस्य हनुर् एका शिला तले ।
यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥<BR>
किम्चिद् भिन्ना दृढ हनोर् हनूमान् एष तेन वै ॥६-२८-१५॥
विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः ।<BR>
एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥<BR>
नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः ।<BR><BR>
 
सत्यम् आगम योगेन मम एष विदितो हरिः ।
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥<BR>
न अस्य शक्यम् बलम् रूपम् प्रभावो वा अनुभाषितुम् ॥६-२८-१६॥
रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः ।<BR><BR>
 
एष आशम्सते लंकाम् एको मर्दितुम् ओजसा ।
न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥<BR>
येव जाज्वल्यतेऽसौ वै धूमकेतुस्तवाद्य वै ॥६-२८-१७॥
एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् ।<BR><BR>
 
लंकायाम् निहितश्चापि कथम् विस्मरसे कसिम् ।
यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥<BR>
यः च एषो अनन्तरः शूरः श्यामः पद्म निभ ईक्षणः ॥६-२८-१८॥
रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः ।<BR><BR>
 
इक्ष्वाकूणाम् अतिरथो लोके विख्यात पौरुषः ।
श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥<BR>
यस्मिन् न चलते धर्मो यो धर्मम् न अतिवर्तते ॥६-२८-१९॥
त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते ।<BR><BR>
 
यो ब्राह्मम् अस्त्रम् वेदामः च वेद वेदविदाम् वरः ।
यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥<BR>
यो भिन्द्याद् गगनम् बाणैः पर्वतामः च अपि दारयेत् ॥६-२८-२०॥
सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् ।<BR>
तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥<BR>
यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ।<BR>
किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥<BR>
दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः ।<BR>
यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥<BR>
कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ।<BR>
एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥<BR>
सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः ।<BR><BR>
 
यस्य मृत्योर् इव क्रोधः शक्रस्य इव पराक्रमः ।
शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥६-२८-३३॥<BR>
यस्य भार्या जन्स्थानात्सीता चापि हृता त्वया ॥६-२८-२१॥
शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते ।<BR><BR>
 
स एष रामस् त्वाम् योद्धुम् राजन् समभिवर्तते ।
शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥<BR>
यः च एष दक्षिणे पार्श्वे शुद्ध जाम्बू नद प्रभः ॥६-२८-२२॥
महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते ।<BR>
शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥<BR>
महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते ।<BR>
शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥<BR>
महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते ।<BR>
शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥<BR>
महाखर्वसहस्राणाम् समुद्रमभिधीयते ।<BR>
शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३८॥<BR>
शतमोघसहस्राणाम् महौघ इति विश्रुतः ।<BR><BR>
 
विशाल वक्षास् ताम्र अक्षो नील कुन्चित मूर्धजः ।
एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥<BR>
एषो अस्य लक्ष्मणो नाम भ्राता प्राण समः प्रियः ॥६-२८-२३॥
महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।<BR>
महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥<BR>
महापद्मसहस्रेण तथा खर्वशतेन च ।<BR>
समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥<BR>
एष कोटिमहौघेन समुद्रसदृशेन च ।<BR>
विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥<BR>
सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते ।<BR>
महाबलवृतो नित्यम् महाबलपराक्रमः ॥६-२८-४३॥<BR><BR>
 
नये युद्धे च कुशलः सर्व शास्त्रभृताम् वरः ।
इमाम् महाराज समीक्ष्य वाहिनीम् ।<BR>
अमर्षी दुर्जयो जेता विक्रान्तो बुद्धिमान् बली ॥६-२८-२४॥
उपस्थिताम् प्रज्वलित ग्रह उपमाम् ।<BR>
ततः प्रयत्नः परमो विधीयताम् ।<BR>
यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥<BR><BR>
 
रामस्य दक्षिणो बाहुर् नित्यम् प्राणो बहिः चरः ।
न हि एष राघवस्य अर्थे जीवितम् परिरक्षति ॥६-२८-२५॥
 
एष एव आशम्सते युद्धे निहन्तुम् सर्व राक्षसान् ।
यस् तु सव्यम् असौ पक्षम् रामस्य आश्रित्य तिष्ठति ॥६-२८-२६॥
 
रक्षो गण परिक्षिप्तो राजा हि एष विभीषणः ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टाविंशः सर्गः ॥६-२८॥'''<BR><BR>
श्रीमता राज राजेन लंकायाम् अभिषेचितः ॥६-२८-२७॥
 
त्वाम् एव प्रतिसम्रब्धो युद्धाय एषो अभिवर्तते ।
यम् तु पश्यसि तिष्ठन्तम् मध्ये गिरिम् इव अचलम् ॥६-२८-२८॥
 
सर्व शाखा मृग इन्द्राणाम् भर्तारम् अपराजितम् ।
तेजसा यशसा बुद्ध्या ज्ञानेन अभिजनेन च ॥६-२८-२९॥
 
यः कपीन् अति बभ्राज हिमवान् इव पर्वतान् ।
किष्किन्धाम् यः समध्यास्ते गुहाम् सगहन द्रुमाम् ॥६-२८-३०॥
 
दुर्गाम् पर्वत दुर्गस्थाम् प्रधानैः सह यूथपैः ।
यस्य एषा कान्चनी माला शोभते शत पुष्करा ॥६-२८-३१॥
 
कान्ता देव मनुष्याणाम् यस्याम् लक्ष्मीः प्रतिष्ठिता ।
एताम् च मालाम् ताराम् च कपि राज्यम् च शाश्वतम् ॥६-२८-३२॥
 
सुग्रीवो वालिनम् हत्वा रामेण प्रतिपादितः ।
शतम् शतसहस्राणाम् कोटिमाहुर्मनीषिणः ॥६-२८-३३॥
 
शतम् कोटिसहस्राणाम् शङ्कुरित्यभिधीयते ।
शतम् शङ्कुसहस्राणाम् महाशङ्कुरिति स्मृतः ॥६-२८-३४॥
 
महाशङ्क्य्सहस्राणाम् शतम् वृन्दमिहोच्यते ।
शतम् नृन्दसहस्राणाम् महावृन्दमिति स्मृतम् ॥६-२८-३५॥
 
महावृन्दसहस्राणाम् शतम् पद्ममिहोच्यते ।
शतम् पद्मसहस्राणाम् महापद्ममिति स्मृतम् ॥६-२८-३६॥
 
महापद्मसहस्राणाम् शतम् खर्वमिहोच्यते ।
शतम् खर्वसहस्राणाम् महाखर्वमिति स्मृतम् ॥६-२८-३७॥
 
महाखर्वसहस्राणाम् समुद्रमभिधीयते ।
शतम् समुद्रसाहस्रमोघ इत्यभिधीयते ॥६-२८-३८॥
 
शतमोघसहस्राणाम् महौघ इति विश्रुतः ।
एवम् कोटि सहस्रेण शन्कूनाम् च शतेन च ॥६-२८-३९॥
 
महाशङ्कुसहस्रेण तथा वृन्दशतेन च ।
महावृन्दसहस्रेण तथा पद्मशतेन च ॥६-२८-४०॥
 
महापद्मसहस्रेण तथा खर्वशतेन च ।
समुद्रेण च तेनैव महुघेन तथैव च ॥६-२८-४१॥
 
एष कोटिमहौघेन समुद्रसदृशेन च ।
विभीषणेन वीरेण सचिवैः परिवारितः ॥६-२८-४२॥
 
सुग्रीवो वानर इन्द्रस् त्वाम् युद्ध अर्थम् अभिवर्तते ।
महाबलवृतो नित्यम् महाबलपराक्रमः ॥६-२८-४३॥
 
इमाम् महाराज समीक्ष्य वाहिनीम् ।
उपस्थिताम् प्रज्वलित ग्रह उपमाम् ।
ततः प्रयत्नः परमो विधीयताम् ।
यथा जयः स्यान् न परैः पराजयः ॥६-२८-४४॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे अष्टाविंशः सर्गः ॥६-२८॥'''