"ऋग्वेदः सूक्तं ५.२" इत्यस्य संस्करणे भेदः

(लघु) Yann ५, । : replace
(लघु) Yann regex ५ : regexp
पङ्क्तिः १:
{{Rig Veda|५}}
 
<div class="verse">
<pre>
कुमारम माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे ।
अनीकम अस्य न मिनज जनासः पुरः पश्यन्ति निहितम अरतौ ॥
Line २६ ⟶ ३०:
तुविग्रीवो वर्षभो वाव्र्धानो ऽशत्र्व अर्यः सम अजाति वेदः ।
इतीमम अग्निम अम्र्ता अवोचन बर्हिष्मते मनवे शर्म यंसद धविष्मते मनवे शर्म यंसत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२" इत्यस्माद् प्रतिप्राप्तम्