"ऋग्वेदः सूक्तं ५.२" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
कुमारमकुमारं माता युवतिः समुब्धं गुहा बिभर्ति न ददाति पित्रे ।
अनीकम अस्यअनीकमस्यमिनज जनासःमिनज्जनासः पुरः पश्यन्ति निहितम अरतौनिहितमरतौ ॥१॥
कमकमेतं एतं तवंत्वं युवते कुमारमकुमारं पेषी बिभर्षि महिषी जजान ।
पूर्वीर हिपूर्वीर्हि गर्भः शरदो ववर्धापश्यं जातं यद असूतयदसूत माता ॥२॥
हिरण्यदन्तं शुचिवर्णमारात्क्षेत्रादपश्यमायुधा मिमानम् ।
हिरण्यदन्तं शुचिवर्णम आरात कषेत्राद अपश्यम आयुधा मिमानम ।
ददानो अस्मा अमृतं विपृक्वत्किं मामनिन्द्राः कृणवन्ननुक्थाः ॥३॥
ददानो अस्मा अम्र्तं विप्र्क्वत किम माम अनिन्द्राः कर्णवन्न अनुक्थाः ॥
क्षेत्रादपश्यं सनुतश्चरन्तं सुमद्यूथं न पुरु शोभमानम् ।
न ता अगृभ्रन्नजनिष्ट हि षः पलिक्नीरिद्युवतयो भवन्ति ॥४॥
के मे मर्यकं वि यवन्त गोभिर नगोभिर्न येषां गोपा अरणश चिद आसअरणश्चिदास
य ईं जगृभुरव ते सृजन्त्वाजाति पश्व उप नश्चिकित्वान् ॥५॥
वसां राजानं वसतिं जनानाम अरातयोजनानामरातयो नि दधुर मर्त्येषुदधुर्मर्त्येषु
बरह्माण्य अत्रेर अवब्रह्माण्यत्रेरव तं सर्जन्तुसृजन्तु निन्दितारो निन्द्यासो भवन्तु ॥६॥
शुनश्चिच्छेपं निदितं सहस्राद्यूपादमुञ्चो अशमिष्ट हि षः ।
एवास्मद अग्नेएवास्मदग्ने वि मुमुग्धि पाशान होतश चिकित्वपाशान्होतश्चिकित्व इह तू निषद्य ॥७॥
हर्णीयमानोहृणीयमानो अप हि मदमदैयेः ऐयेः परप्र मे देवानां वरतपाव्रतपा उवाच ।
इन्द्रो विद्वांविद्वाँ अनु हि तवात्वा चचक्ष तेनाहम अग्नेतेनाहमग्ने अनुशिष्ट आगामआगाम् ॥८॥
वि ज्योतिषा बृहता भात्यग्निराविर्विश्वानि कृणुते महित्वा ।
परादेवीर मायाःप्रादेवीर्मायाः सहते दुरेवाः शिशीते शर्ङगेशृङ्गे रक्षसे विनिक्षे ॥९॥
उत सवानासोस्वानासो दिवि षन्त्व अग्नेस तिग्मायुधाषन्त्वग्नेस्तिग्मायुधा रक्षसे हन्तवा उ ।
मदे चिदचिदस्य अस्य परप्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥१०॥
एतं ते सतोमंस्तोमं तुविजात विप्रो रथं न धीरः सवपास्वपा अतक्षमअतक्षम्
यदीदग्ने प्रति त्वं देव हर्याः स्वर्वतीरप एना जयेम ॥११॥
तुविग्रीवो वृषभो वावृधानोऽशत्र्वर्यः समजाति वेदः ।
इतीममग्निममृता अवोचन्बर्हिष्मते मनवे शर्म यंसद्धविष्मते मनवे शर्म यंसत् ॥१२॥
 
कषेत्राद अपश्यं सनुतश चरन्तं सुमद यूथं न पुरु शोभमानम ।
न ता अग्र्भ्रन्न अजनिष्ट हि षः पलिक्नीर इद युवतयो भवन्ति ॥
के मे मर्यकं वि यवन्त गोभिर न येषां गोपा अरणश चिद आस ।
य ईं जग्र्भुर अव ते सर्जन्त्व आजाति पश्व उप नश चिकित्वान ॥
वसां राजानं वसतिं जनानाम अरातयो नि दधुर मर्त्येषु ।
बरह्माण्य अत्रेर अव तं सर्जन्तु निन्दितारो निन्द्यासो भवन्तु ॥
 
शुनश चिच छेपं निदितं सहस्राद यूपाद अमुञ्चो अशमिष्ट हि षः ।
एवास्मद अग्ने वि मुमुग्धि पाशान होतश चिकित्व इह तू निषद्य ॥
हर्णीयमानो अप हि मद ऐयेः पर मे देवानां वरतपा उवाच ।
इन्द्रो विद्वां अनु हि तवा चचक्ष तेनाहम अग्ने अनुशिष्ट आगाम ॥
वि जयोतिषा बर्हता भात्य अग्निर आविर विश्वानि कर्णुते महित्वा ।
परादेवीर मायाः सहते दुरेवाः शिशीते शर्ङगे रक्षसे विनिक्षे ॥
 
उत सवानासो दिवि षन्त्व अग्नेस तिग्मायुधा रक्षसे हन्तवा उ ।
मदे चिद अस्य पर रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥
एतं ते सतोमं तुविजात विप्रो रथं न धीरः सवपा अतक्षम ।
यदीद अग्ने परति तवं देव हर्याः सवर्वतीर अप एना जयेम ॥
तुविग्रीवो वर्षभो वाव्र्धानो ऽशत्र्व अर्यः सम अजाति वेदः ।
इतीमम अग्निम अम्र्ता अवोचन बर्हिष्मते मनवे शर्म यंसद धविष्मते मनवे शर्म यंसत ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२" इत्यस्माद् प्रतिप्राप्तम्