"ऋग्वेदः सूक्तं ५.८" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
तवाम अग्न रतायवः सम ईधिरे परत्नम परत्नास ऊतये सहस्क्र्त |
पुरुश्चन्द्रं यजतं विश्वधायसं दमूनसं गर्हपतिं वरेण्यम ||
तवाम अग्ने अतिथिम पूर्व्यं विशः शोचिष्केशं गर्हपतिं नि षेदिरे |
बर्हत्केतुम पुरुरूपं धनस्प्र्तं सुशर्माणं सववसं जरद्विषम ||
तवाम अग्ने मानुषीर ईळते विशो होत्राविदं विविचिं रत्नधातमम |
गुहा सन्तं सुभग विश्वदर्शतं तुविष्वणसं सुयजं घर्तश्रियम ||
 
तवाम अग्ने धर्णसिं विश्वधा वयं गीर्भिर गर्णन्तो नमसोप सेदिम |
स नो जुषस्व समिधानो अङगिरो देवो मर्तस्य यशसा सुदीतिभिः ||
तवम अग्ने पुरुरूपो विशे-विशे वयो दधासि परत्नथा पुरुष्टुत |
पुरूण्य अन्ना सहसा वि राजसि तविषिः सा ते तित्विषाणस्य नाध्र्षे ||
तवाम अग्ने समिधानं यविष्ठ्य देवा दूतं चक्रिरे हव्यवाहनम |
उरुज्रयसं घर्तयोनिम आहुतं तवेषं चक्षुर दधिरे चोदयन्मति ||
 
तवाम अग्ने परदिव आहुतं घर्तैः सुम्नायवः सुषमिधा सम ईधिरे |
स वाव्र्धान ओषधीभिर उक्षितो ऽभि जरयांसि पार्थिवा वि तिष्ठसे ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.८" इत्यस्माद् प्रतिप्राप्तम्