"ऋग्वेदः सूक्तं ५.११" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
जनस्य गोपा अजनिष्ट जाग्र्विर अग्निः सुदक्षः सुविताय नव्यसे |
घर्तप्रतीको बर्हता दिविस्प्र्शा दयुमद वि भाति भरतेभ्यः शुचिः ||
यज्ञस्य केतुम परथमम पुरोहितम अग्निं नरस तरिषधस्थे सम ईधिरे |
इन्द्रेण देवैः सरथं स बर्हिषि सीदन नि होता यजथाय सुक्रतुः ||
असम्म्र्ष्टो जायसे मात्रोः शुचिर मन्द्रः कविर उद अतिष्ठो विवस्वतः |
घर्तेन तवावर्धयन्न अग्न आहुत धूमस ते केतुर अभवद दिवि शरितः ||
 
अग्निर नो यज्ञम उप वेतु साधुयाग्निं नरो वि भरन्ते गर्हे-गर्हे |
अग्निर दूतो अभवद धव्यवाहनो ऽगनिं वर्णाना वर्णते कविक्रतुम ||
तुभ्येदम अग्ने मधुमत्तमं वचस तुभ्यम मनीषा इयम अस्तु शं हर्दे |
तवां गिरः सिन्धुम इवावनीर महीर आ पर्णन्ति शवसा वर्धयन्ति च ||
तवाम अग्ने अङगिरसो गुहा हितम अन्व अविन्दञ छिश्रियाणं वने वने |
स जायसे मथ्यमानः सहो महत तवाम आहुः सहसस पुत्रम अङगिरः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.११" इत्यस्माद् प्रतिप्राप्तम्