"ऋग्वेदः सूक्तं ५.११" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
जनस्य गोपा अजनिष्ट जाग्र्विर अग्निःजागृविरग्निः सुदक्षः सुविताय नव्यसे ।
घर्तप्रतीकोघृतप्रतीको बर्हताबृहता दिविस्प्र्शादिविस्पृशा दयुमद विद्युमद्वि भाति भरतेभ्यः शुचिः ॥१॥
यज्ञस्य केतुं प्रथमं पुरोहितमग्निं नरस्त्रिषधस्थे समीधिरे ।
यज्ञस्य केतुम परथमम पुरोहितम अग्निं नरस तरिषधस्थे सम ईधिरे ।
इन्द्रेण देवैः सरथं स बर्हिषि सीदन निसीदन्नि होता यजथाय सुक्रतुः ॥२॥
असम्म्र्ष्टोअसम्मृष्टो जायसे मात्रोः शुचिरशुचिर्मन्द्रः मन्द्रः कविर उद अतिष्ठोकविरुदतिष्ठो विवस्वतः ।
घृतेन त्वावर्धयन्नग्न आहुत धूमस्ते केतुरभवद्दिवि श्रितः ॥३॥
घर्तेन तवावर्धयन्न अग्न आहुत धूमस ते केतुर अभवद दिवि शरितः ॥
अग्निरअग्निर्नो नो यज्ञम उपयज्ञमुप वेतु साधुयाग्निं नरो वि भरन्ते गर्हे-गर्हेगृहेगृहे
अग्निर्दूतो अभवद्धव्यवाहनोऽग्निं वृणाना वृणते कविक्रतुम् ॥४॥
तुभ्येदमग्ने मधुमत्तमं वचस्तुभ्यं मनीषा इयमस्तु शं हृदे ।
त्वां गिरः सिन्धुमिवावनीर्महीरा पृणन्ति शवसा वर्धयन्ति च ॥५॥
त्वामग्ने अङ्गिरसो गुहा हितमन्वविन्दञ्छिश्रियाणं वनेवने ।
स जायसे मथ्यमानः सहो महत्त्वामाहुः सहसस्पुत्रमङ्गिरः ॥६॥
 
अग्निर नो यज्ञम उप वेतु साधुयाग्निं नरो वि भरन्ते गर्हे-गर्हे ।
अग्निर दूतो अभवद धव्यवाहनो ऽगनिं वर्णाना वर्णते कविक्रतुम ॥
तुभ्येदम अग्ने मधुमत्तमं वचस तुभ्यम मनीषा इयम अस्तु शं हर्दे ।
तवां गिरः सिन्धुम इवावनीर महीर आ पर्णन्ति शवसा वर्धयन्ति च ॥
तवाम अग्ने अङगिरसो गुहा हितम अन्व अविन्दञ छिश्रियाणं वने वने ।
स जायसे मथ्यमानः सहो महत तवाम आहुः सहसस पुत्रम अङगिरः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.११" इत्यस्माद् प्रतिप्राप्तम्