"ऋग्वेदः सूक्तं ५.१३" इत्यस्य संस्करणे भेदः

(लघु) Yann ५, ॥ : replace
(लघु) Yann ५, । : replace
पङ्क्तिः १:
अर्चन्तस तवा हवामहे ऽरचन्तः सम इधीमहि |
अग्ने अर्चन्त ऊतये ॥
अग्ने सतोमम मनामहे सिध्रम अद्य दिविस्प्र्शः |
देवस्य दरविणस्यवः ॥
अग्निर जुषत नो गिरो होता यो मानुषेष्व आ |
स यक्षद दैव्यं जनम ॥
 
तवम अग्ने सप्रथा असि जुष्टो होता वरेण्यः |
तवया यज्ञं वि तन्वते ॥
तवाम अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम |
स नो रास्व सुवीर्यम ॥
अग्ने नेमिर अरां इव देवांस तवम परिभूर असि |
आ राधश चित्रम रञ्जसे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.१३" इत्यस्माद् प्रतिप्राप्तम्