"ऋग्वेदः सूक्तं ५.१३" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अर्चन्तस्त्वा हवामहेऽर्चन्तः समिधीमहि ।
अर्चन्तस तवा हवामहे ऽरचन्तः सम इधीमहि ।
अग्ने अर्चन्त ऊतये ॥१॥
अग्ने सतोममस्तोमं मनामहे सिध्रमसिध्रमद्य अद्य दिविस्प्र्शःदिविस्पृशः
देवस्य दरविणस्यवःद्रविणस्यवः ॥२॥
अग्निर जुषतअग्निर्जुषत नो गिरो होता यो मानुषेष्व आमानुषेष्वा
स यक्षद्दैव्यं जनम् ॥३॥
स यक्षद दैव्यं जनम ॥
तवम अग्नेत्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
तवयात्वया यज्ञं वि तन्वते ॥४॥
तवाम अग्नेत्वामग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतमसुष्टुतम्
स नो रास्व सुवीर्यमसुवीर्यम् ॥५॥
अग्ने नेमिरराँ इव देवाँस्त्वं परिभूरसि ।
आ राधश्चित्रमृञ्जसे ॥६॥
 
तवम अग्ने सप्रथा असि जुष्टो होता वरेण्यः ।
तवया यज्ञं वि तन्वते ॥
तवाम अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम ।
स नो रास्व सुवीर्यम ॥
अग्ने नेमिर अरां इव देवांस तवम परिभूर असि ।
आ राधश चित्रम रञ्जसे ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.१३" इत्यस्माद् प्रतिप्राप्तम्