"ऋग्वेदः सूक्तं ५.१९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
अभ्य अवस्थाः पर जायन्ते पर वव्रेर वव्रिश चिकेत |
उपस्थे मातुर वि चष्टे ||
जुहुरे वि चितयन्तो ऽनिमिषं नर्म्णम पान्ति |
आ दर्ळ्हाम पुरं विविशुः ||
आ शवैत्रेयस्य जन्तवो दयुमद वर्धन्त कर्ष्टयः |
निष्कग्रीवो बर्हदुक्थ एना मध्वा न वाजयुः ||
 
परियं दुग्धं न काम्यम अजामि जाम्योः सचा |
घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः ||
करीळन नो रश्म आ भुवः सम भस्मना वायुना वेविदानः |
ता अस्य सन धर्षजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.१९" इत्यस्माद् प्रतिप्राप्तम्