"रामायणम्/युद्धकाण्डम्/सर्गः ३१" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकत्रिंशः सर्गः ॥६-३१॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे एकत्रिंशः सर्गः ॥६-३१॥'''
ततस्तमक्षोभ्यबलम् लङ्कायां नृपतेश्चराः ।<BR>
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥६-३१-१॥<BR><BR>
 
<div class="verse">
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।<BR>
<pre>
जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ॥६-३१-२॥<BR><BR>
ततस्तमक्षोभ्यबलम् लङ्कायां नृपतेश्चराः ।
सुवेले राघवं शैले निविष्टं प्रत्यवेदयन् ॥६-३१-१॥
 
चाराणाम् रावणः श्रुत्वा प्राप्तम् रामम् महाबलम् ।
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सु समाहिताः ।<BR>
जातोद्वेगोऽभवत्किंचित्सचिवानिदमब्रवीत् ॥६-३१-२॥
अयम् नो मन्त्रकालो हि सम्प्रास्त इति राक्षसाः ॥६-३१-३॥<BR><BR>
 
मन्त्रिणः शीघ्रमायान्तु सर्वे वै सु समाहिताः ।
तस्य तच्चासनम् श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् ।<BR>
अयम् नो मन्त्रकालो हि सम्प्रास्त इति राक्षसाः ॥६-३१-३॥
ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥६-३१-४॥<BR><BR>
 
तस्य तच्चासनम् श्रुत्वा मन्त्रिणोऽभ्यागमन् द्रुतम् ।
मन्त्रयित्वा तु दुर्धर्षः क्षमं यत्तदन्न्तरम् ।<BR>
ततः स मन्त्रयामास राक्षसैः सचिवैः सह ॥६-३१-४॥
विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥६-३१-५॥<BR><BR>
 
मन्त्रयित्वा तु दुर्धर्षः क्षमं यत्तदन्न्तरम् ।
ततो राक्षसमादाय विद्युज्जिह्वम् महाबलम् ।<BR>
विसर्जयित्वा सचिवान् प्रविवेश स्वमालयम् ॥६-३१-५॥
मायाविदम् महामायः प्रविशद्यत्र मैथिली ॥६-३१-६॥<BR><BR>
 
ततो राक्षसमादाय विद्युज्जिह्वम् महाबलम् ।
विद्युज्जिह्वम् च मायाज्ञ्मब्रवीद्राक्षसाधिपः ।<BR>
मायाविदम् महामायः प्रविशद्यत्र मैथिली ॥६-३१-६॥
मोहयिष्यावहे सीताम् मायया जनकात्मजाम् ॥६-३१-७॥<BR><BR>
 
विद्युज्जिह्वम् च मायाज्ञ्मब्रवीद्राक्षसाधिपः ।
शिरो मायामयम् गृह्य राघवस्य विशाचर ।<BR>
मोहयिष्यावहे सीताम् मायया जनकात्मजाम् ॥६-३१-७॥
मां त्वं समुपतिष्ठस्व महच्च सशरम् धनुः ॥६-३१-८॥<BR><BR>
 
शिरो मायामयम् गृह्य राघवस्य विशाचर ।
एवमुक्त स्तथेत्याह विद्युज्जिह्वो निशाचतः ।<BR>
मां त्वं समुपतिष्ठस्व महच्च सशरम् धनुः ॥६-३१-८॥
दर्शयामास ताम् मायाम् सुप्रयुक्ताम् स रावणे ॥६-३१-९॥<BR>
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ।<BR><BR>
 
एवमुक्त स्तथेत्याह विद्युज्जिह्वो निशाचतः ।
अशोकवनिकायाम् च सीतादर्शनलालसः ॥६-३१-१०॥<BR>
दर्शयामास ताम् मायाम् सुप्रयुक्ताम् स रावणे ॥६-३१-९॥
नैरृतानामधिपतिः सम्विवेश महाबलः ।<BR><BR>
 
तस्य तुष्टोऽभवद्राजा प्रददौ च विभूषणम् ।
ततो दीनामदैन्यार्हाम् ददर्श धनदामजः ॥६-३१-११॥<BR>
अशोकवनिकायाम् च सीतादर्शनलालसः ॥६-३१-१०॥
अधोमुखीं शोकपरामुपविष्टाम् महीतले ।<BR>
भर्तारमेव ध्यायन्तीमशोकवनिकाम् गताम् ॥६-३१-१२॥<BR><BR>
 
नैरृतानामधिपतिः सम्विवेश महाबलः ।
उपास्यमानाम् घोराभी राक्षसीभिरदूरतः ।<BR>
ततो दीनामदैन्यार्हाम् ददर्श धनदामजः ॥६-३१-११॥
उपसृत्य ततः सीताम् प्रहर्षं नाम कीर्तयन् ॥६-३१-१३॥<BR>
इदम् च वचनम् धृष्टमुवाच जनकात्मजाम् ।<BR><BR>
 
अधोमुखीं शोकपरामुपविष्टाम् महीतले ।
सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥६-३१-१४॥<BR>
भर्तारमेव ध्यायन्तीमशोकवनिकाम् गताम् ॥६-३१-१२॥
खरहन्ता स ते भर्ता राघवः समरे हतः ।<BR><BR>
 
उपास्यमानाम् घोराभी राक्षसीभिरदूरतः ।
चिन्नम् ते सर्वथा मूलम् दर्पश्च विहतो मया ॥६-३१-१५॥<BR>
उपसृत्य ततः सीताम् प्रहर्षं नाम कीर्तयन् ॥६-३१-१३॥
व्यसनेनात्मनः सीते मम भार्या भविष्यसि ।<BR><BR>
 
इदम् च वचनम् धृष्टमुवाच जनकात्मजाम् ।
विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥६-३१-१६॥<BR>
सान्त्व्यमाना मया भद्रे यमाश्रित्य विमन्यसे ॥६-३१-१४॥
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ।<BR><BR>
 
खरहन्ता स ते भर्ता राघवः समरे हतः ।
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ॥६-३१-१७॥<BR>
चिन्नम् ते सर्वथा मूलम् दर्पश्च विहतो मया ॥६-३१-१५॥
सृणु भर्तृनधम् सीते घोरं वृत्रवधं यथा ।<BR><BR>
 
व्यसनेनात्मनः सीते मम भार्या भविष्यसि ।
समायातः समुद्रान्तं हन्तुं मां किल राघवः ॥६-३१-१८॥<BR>
विसृजैतां मतिं मूढे किं मृतेन करिष्यसि ॥६-३१-१६॥
वानरेन्द्रप्रणीतेन बलेव महता वृतः ।<BR><BR>
 
भवस्व भद्रे भार्याणां सर्वासामीश्वरी मम ।
सम्निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥६-३१-१९॥<BR>
अल्पपुण्ये निवृत्तार्थे मूढे पण्डितमानिनि ॥६-३१-१७॥
बलेन महता रामो व्रजत्यस्तम् दिवाकरे ।<BR><BR>
 
सृणु भर्तृनधम् सीते घोरं वृत्रवधं यथा ।
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितम् बलम् ॥६-३१-२०॥<BR>
समायातः समुद्रान्तं हन्तुं मां किल राघवः ॥६-३१-१८॥
सुखसुप्तं समासाद्य चरितम् प्रथमं चरैः ।<BR><BR>
 
वानरेन्द्रप्रणीतेन बलेव महता वृतः ।
तत्प्रहस्तप्रणीतेन बलेन महता मम ॥६-३१-२१॥<BR>
सम्निविष्टः समुद्रस्य पीड्य तीरमथोत्तरम् ॥६-३१-१९॥
बलमस्य हतम् रात्रौ यत्र रामः सलक्ष्मणः ।<BR><BR>
 
बलेन महता रामो व्रजत्यस्तम् दिवाकरे ।
पट्टिशान् परिघांश्चक्रानृष्टीर्दण्डान्महायुधान् ॥६-३१-२२॥<BR>
अथाध्वनि परिश्रान्तमर्धरात्रे स्थितम् बलम् ॥६-३१-२०॥
बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ।<BR>
यष्टीश्च तोमरान् प्रासाम्श्चक्राणि मुसलानि च ॥६-३१-२३॥<BR>
उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ।<BR><BR>
 
सुखसुप्तं समासाद्य चरितम् प्रथमं चरैः ।
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥६-३१-२४॥<BR>
तत्प्रहस्तप्रणीतेन बलेन महता मम ॥६-३१-२१॥
असक्तम् कृतहस्तेन शिरश्छिन्नं महासिना ।<BR><BR>
 
बलमस्य हतम् रात्रौ यत्र रामः सलक्ष्मणः ।
विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥६-३१-२५॥<BR>
पट्टिशान् परिघांश्चक्रानृष्टीर्दण्डान्महायुधान् ॥६-३१-२२॥
दिशम् प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह ।<BR><BR>
 
बाणजालानि शूलानि भास्वरान् कूटमुद्गरान् ।
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ॥६-३१-२६॥<BR>
यष्टीश्च तोमरान् प्रासाम्श्चक्राणि मुसलानि च ॥६-३१-२३॥
निरस्तहनुकः श्रेते हनुमान् राक्षसैःर्हतः ।<BR><BR>
 
उद्यम्योद्यम्य रक्षोभिर्वानरेषु निपातिताः ।
जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥६-३१-२७॥<BR>
अथ सुप्तस्य रामस्य प्रहस्तेन प्रमाथिना ॥६-३१-२४॥
पट्टिशैर्बहुभिश्छन्नो विकृत्तः सादपो यथा ।<BR><BR>
 
असक्तम् कृतहस्तेन शिरश्छिन्नं महासिना ।
मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ ॥६-३१-२८॥<BR>
विभीषणः समुत्पत्य निगृहीतो यदृच्छया ॥६-३१-२५॥
निःश्वसन्तौ रुदन्तौ च रुधिरेण परीवृतौ ।<BR>
असिना व्यायतौ चिन्नौ मध्ये ह्यरिनिषूदनौ ॥६-३१-२९॥<BR><BR>
 
दिशम् प्रव्राजितः सैन्यैर्लक्ष्मणः प्लवगैः सह ।
अनुष्वनति मेदिन्याम् पनसः यथा ॥६-३१-३०॥<BR>
सुग्रीवो ग्रीवया सीते भग्नया प्लवगाधिपः ॥६-३१-२६॥
वाराचैर्बहुभिश्छन्नः श्रेते दर्याम् दरीमुखः ।<BR>
कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥६-३१-३१॥<BR><BR>
 
निरस्तहनुकः श्रेते हनुमान् राक्षसैःर्हतः ।
अङ्गदो बहुभिश्छ्न्नः शरैरासाद्य राक्षसैः ।<BR>
जाम्बवानथ जानुभ्यामुत्पतन्निहतो युधि ॥६-३१-२७॥
परितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥६-३१-३२॥<BR><BR>
 
पट्टिशैर्बहुभिश्छन्नो विकृत्तः सादपो यथा ।
हरयो मथिता वागैरथ जालैस्तथापरे ।<BR>
मैन्दश्च द्विविदश्चोभौ तौ वानरवरर्षभौ ॥६-३१-२८॥
शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥६-३१-३३॥<BR><BR>
 
निःश्वसन्तौ रुदन्तौ च रुधिरेण परीवृतौ ।
प्रसृताश्च परे त्रस्ताः हन्यमाना जघन्यतः ।<BR>
असिना व्यायतौ चिन्नौ मध्ये ह्यरिनिषूदनौ ॥६-३१-२९॥
अनुद्रुतास्तु रक्षोBहिः सिम्हैरिव महाद्विपाः ॥६-३१-३४॥<BR><BR>
 
अनुष्वनति मेदिन्याम् पनसः यथा ॥६-३१-३०॥
सागरे पतिताः केचित्केचिद्गगनमाश्रिताः ।<BR>
ऋक्षा वृक्षामपारूढा वानरैर्व्यतिमिश्रिताः ॥६-३१-३५॥<BR><BR>
 
वाराचैर्बहुभिश्छन्नः श्रेते दर्याम् दरीमुखः ।
सागरस्य च तीरेषु शैलेषु च वनेषु च ।<BR>
कुमुदस्तु महातेजा निष्कूजन् सायकैर्हतः ॥६-३१-३१॥
पिङ्गलास्ते विरूपाक्षे राक्षसैर्बहवो हताः ॥६-३१-३६॥<BR><BR>
 
अङ्गदो बहुभिश्छ्न्नः शरैरासाद्य राक्षसैः ।
एवम् तव हतो भर्ता ससैन्यो मम सेवया ।<BR>
परितो रुधिरोद्गारी क्षितौ निपतिताङ्गदः ॥६-३१-३२॥
क्षतजार्द्रं रजोध्वस्तमिदं चाप्याहृतम् शिरः ॥६-३१-३७॥<BR><BR>
 
हरयो मथिता वागैरथ जालैस्तथापरे ।
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः ।<BR>
शयाना मृदितास्तत्र वायुवेगैरिवाम्बुदाः ॥६-३१-३३॥
सीतायामुपशृण्वत्यां राक्षसीमिद मब्रवीत् ॥६-३१-३८॥<BR><BR>
 
प्रसृताश्च परे त्रस्ताः हन्यमाना जघन्यतः ।
राक्षसम् क्रूरकर्माणम् विद्युज्जिह्वम् समानय ।<BR>
अनुद्रुतास्तु रक्षोBहिः सिम्हैरिव महाद्विपाः ॥६-३१-३४॥
येन तद्रघनशिरः सङ्ग्रमात्स्वयमाहृतम् ॥६-३१-३९॥<BR><BR>
 
सागरे पतिताः केचित्केचिद्गगनमाश्रिताः ।
विद्युज्जिह्व स्तदा गृह्य शिरस्तत्सशरासनम् ।<BR>
ऋक्षा वृक्षामपारूढा वानरैर्व्यतिमिश्रिताः ॥६-३१-३५॥
प्रणामम् शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥६-३१-४०॥<BR><BR>
 
सागरस्य च तीरेषु शैलेषु च वनेषु च ।
तमब्रवीत्ततो राजा रावणो राक्षसम् स्थितम् ।<BR>
पिङ्गलास्ते विरूपाक्षे राक्षसैर्बहवो हताः ॥६-३१-३६॥
विद्युज्जिह्वम् महाजिह्वम् समीपपरिवर्तिनम् ॥६-३१-४१॥<BR><BR>
 
एवम् तव हतो भर्ता ससैन्यो मम सेवया ।
अग्रतः कुरु सीतायाः श्रीघ्रं दाशरथेः शिरः ।<BR>
क्षतजार्द्रं रजोध्वस्तमिदं चाप्याहृतम् शिरः ॥६-३१-३७॥
अवस्थां पशिचमां भर्तुः कृपणा साधु पश्यतु ॥६-३१-४२॥<BR><BR>
 
ततः परमदुर्धर्षो रावणो राक्षसेश्वरः ।
एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।<BR>
सीतायामुपशृण्वत्यां राक्षसीमिद मब्रवीत् ॥६-३१-३८॥
उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥६-३१-४३॥<BR><BR>
 
राक्षसम् क्रूरकर्माणम् विद्युज्जिह्वम् समानय ।
रावणश्चापि चिक्षेप भास्वरम् कार्मुकम् महत् ।<BR>
येन तद्रघनशिरः सङ्ग्रमात्स्वयमाहृतम् ॥६-३१-३९॥
त्रिषु लोकेषु विख्यातम् रामस्यैतदिति ब्रुवन् ॥६-३१-४४॥<BR><BR>
 
विद्युज्जिह्व स्तदा गृह्य शिरस्तत्सशरासनम् ।
इदम् तत्तव रामस्य कार्मुकं ज्यासमाव्R६इतम् ।<BR>
प्रणामम् शिरसा कृत्वा रावणस्याग्रतः स्थितः ॥६-३१-४०॥
इह प्रहस्तेवानीतम् तम् हत्वा निशि मानुषम् ॥६-३१-४५॥<BR><BR>
 
तमब्रवीत्ततो राजा रावणो राक्षसम् स्थितम् ।
स विद्युजिह्वेन सहैव तच्छिरो ।<BR>
विद्युज्जिह्वम् महाजिह्वम् समीपपरिवर्तिनम् ॥६-३१-४१॥
धमश्च भूमौ विनिकीर्य रावणः ।<BR>
विदेहराजस्य सुताम् यशस्विनीं ।<BR>
ततोऽब्रवीत्ताम् भव मे वशामुगा ॥६-३१-४६॥<BR><BR>
 
अग्रतः कुरु सीतायाः श्रीघ्रं दाशरथेः शिरः ।
अवस्थां पशिचमां भर्तुः कृपणा साधु पश्यतु ॥६-३१-४२॥
 
एवमुक्तं तु तद्रक्षः शिरस्तत्प्रियदर्शनम् ।
उपनिक्षिप्य सीतायाः क्षिप्रमन्तरधीयत ॥६-३१-४३॥
 
रावणश्चापि चिक्षेप भास्वरम् कार्मुकम् महत् ।
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥६-३१॥'''<BR><BR>
त्रिषु लोकेषु विख्यातम् रामस्यैतदिति ब्रुवन् ॥६-३१-४४॥
 
इदम् तत्तव रामस्य कार्मुकं ज्यासमाव्R६इतम् ।
इह प्रहस्तेवानीतम् तम् हत्वा निशि मानुषम् ॥६-३१-४५॥
 
स विद्युजिह्वेन सहैव तच्छिरो ।
धमश्च भूमौ विनिकीर्य रावणः ।
विदेहराजस्य सुताम् यशस्विनीं ।
ततोऽब्रवीत्ताम् भव मे वशामुगा ॥६-३१-४६॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे एकत्रिंशः सर्गः ॥६-३१॥'''