"ऋग्वेदः सूक्तं ५.१९" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अभ्यवस्थाः प्र जायन्ते प्र वव्रेर्वव्रिश्चिकेत ।
अभ्य अवस्थाः पर जायन्ते पर वव्रेर वव्रिश चिकेत ।
उपस्थे मातुर विमातुर्वि चष्टे ॥१॥
जुहुरे वि चितयन्तोचितयन्तोऽनिमिषं ऽनिमिषं नर्म्णमनृम्णं पान्ति ।
दर्ळ्हामदृळ्हां पुरं विविशुः ॥२॥
आ श्वैत्रेयस्य जन्तवो द्युमद्वर्धन्त कृष्टयः ।
आ शवैत्रेयस्य जन्तवो दयुमद वर्धन्त कर्ष्टयः ।
निष्कग्रीवो बर्हदुक्थबृहदुक्थ एना मध्वा न वाजयुः ॥३॥
परियंप्रियं दुग्धं न काम्यम अजामिकाम्यमजामि जाम्योः सचा ।
घर्मो न वाजजठरो ऽदब्धःवाजजठरोऽदब्धः शश्वतो दभः ॥४॥
करीळन नोक्रीळन्नो रश्म आ भुवः समसं भस्मना वायुना वेविदानः ।
ता अस्य सन धर्षजोसन्धृषजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥५॥
 
परियं दुग्धं न काम्यम अजामि जाम्योः सचा ।
घर्मो न वाजजठरो ऽदब्धः शश्वतो दभः ॥
करीळन नो रश्म आ भुवः सम भस्मना वायुना वेविदानः ।
ता अस्य सन धर्षजो न तिग्माः सुसंशिता वक्ष्यो वक्षणेस्थाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.१९" इत्यस्माद् प्रतिप्राप्तम्