"ऋग्वेदः सूक्तं ५.२१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
मनुष्वत तवा नि धीमहि मनुष्वत सम इधीमहि |
अग्ने मनुष्वद अङगिरो देवान देवयते यज ||
तवं हि मानुषे जने ऽगने सुप्रीत इध्यसे |
सरुचस तवा यन्त्य आनुषक सुजात सर्पिरासुते ||
तवां विश्वे सजोषसो देवासो दूतम अक्रत |
सपर्यन्तस तवा कवे यज्ञेषु देवम ईळते ||
 
देवं वो देवयज्ययाग्निम ईळीत मर्त्यः |
समिद्धः शुक्र दीदिह्य रतस्य योनिम आसदः ससस्य योनिम आसदः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२१" इत्यस्माद् प्रतिप्राप्तम्