"ऋग्वेदः सूक्तं ५.२१" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
मनुष्वत तवामनुष्वत्त्वा नि धीमहि मनुष्वत सम इधीमहिमनुष्वत्समिधीमहि
अग्ने मनुष्वदङ्गिरो देवान्देवयते यज ॥१॥
अग्ने मनुष्वद अङगिरो देवान देवयते यज ॥
तवंत्वं हि मानुषे जने ऽगनेजनेऽग्ने सुप्रीत इध्यसे ।
सरुचसस्रुचस्त्वा तवा यन्त्य आनुषक सुजातयन्त्यानुषक्सुजात सर्पिरासुते ॥२॥
तवांत्वां विश्वे सजोषसो देवासो दूतम अक्रतदूतमक्रत
सपर्यन्तस तवासपर्यन्तस्त्वा कवे यज्ञेषु देवम ईळतेदेवमीळते ॥३॥
देवं वो देवयज्ययाग्निम ईळीतदेवयज्ययाग्निमीळीत मर्त्यः ।
समिद्धः शुक्र दीदिह्यृतस्य योनिमासदः ससस्य योनिमासदः ॥४॥
 
देवं वो देवयज्ययाग्निम ईळीत मर्त्यः ।
समिद्धः शुक्र दीदिह्य रतस्य योनिम आसदः ससस्य योनिम आसदः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२१" इत्यस्माद् प्रतिप्राप्तम्