"अग्निपुराणम्/अध्यायः १०५" इत्यस्य संस्करणे भेदः

<poem><span style="font-size: 14pt; line-height: 170%"> अध्याय {१०५} अथ पञ्चाधिकश... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height: 170200%">ईश्वर उवाच
अध्याय {१०५}
 
 
अथ पञ्चाधिकशततमोऽध्यायः
 
 
नगरादिवास्तुकथनं
 
ईश्वर उवाच
नगरग्रामदुर्गाद्या(६) गृहप्रासादवृद्धये ।१०५.००१
- - - - - -- - -- - - -- - -- - - - - -- - -
Line १४ ⟶ ५:
६ नगरग्रामदुर्गादौ इति ख.. , छ.. , ज.. च । नगरग्रामदुर्गाख्यमिति घ..
- - - - - -- - -- - - -- - -- - - - - -- - -
 
एकाशीतिपदैर्वस्तुं पूजयेत्सिद्धये ध्रुवं ॥१०५.००१
प्रागास्या दशधा नाड्यास्तासां नामानि च ब्रुवे ।१०५.००२
Line ७३ ⟶ ६३:
११ यज्ञाद्योक इति ङ..
- - - - - -- - -- - - -- - -- - - - - -- - -
 
सदिग्विंशत्करैर्दैर्घ्यादष्टाविंशति(१) विस्तरात् ॥१०५.०१७
शिशिराश्रयः शिवाख्यश्च(२) रुद्रहीनः सदोभयोः ।१०५.०१८
Line १०१ ⟶ ९०:
८ सावित्रः सालयः कोटीनां तपसा
- - - - - -- - -- - - -- - -- - - - - -- - -
 
प्राक्सौम्यस्थे च दण्दाख्यं प्राग्याम्ये वातसञ्ज्ञकं ॥१०५.०२५
आप्येन्दौ गृहवल्याख्यं(१) त्रिशूलं तद्विनर्धिकृत् ।१०५.०२६
Line ११५ ⟶ १०३:
३ याम्ये हीने भवेच्चुल्ली त्रिशास्त्रं दितितत्परमिति झ.. । याम्ये हीने भवेच्छत्री त्रिशालं वित्तहृत्परमिति ग..
- - - - - -- - -- - - -- - -- - - - - -- - -
 
इन्द्रादिक्रमतो वच्मि(१) ध्वजाद्यष्टौ गृहाण्यहं ।१०५.०२८
प्रक्षालानुस्रगावासमग्नौ(२) तस्य महानसं ॥१०५.०२८
Line १४५ ⟶ १३२:
१० सर्वनाशकरमित्यादिः, यथाक्रममित्यन्तः पाठो ज.. पुस्तके नास्ति
- - - - - -- - -- - - -- - -- - - - - -- - -
 
धर्मः कलिश्च नैस्व्यञ्च प्राग्द्वारेष्वष्टसु ध्रुवं ।१०५.०३६
दाहोऽसुखं सुहृन्नाशो धननाशो मृतिर्धनं(१) ॥१०५.०३६
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१०५" इत्यस्माद् प्रतिप्राप्तम्