"ऋग्वेदः सूक्तं ५.२२" इत्यस्य संस्करणे भेदः

(लघु) Yann ५, ॥ : replace
(लघु) Yann ५, । : replace
पङ्क्तिः १:
पर विश्वसामन्न अत्रिवद अर्चा पावकशोचिषे |
यो अध्वरेष्व ईड्यो होता मन्द्रतमो विशि ॥
नय अग्निं जातवेदसं दधाता देवम रत्विजम |
पर यज्ञ एत्व आनुषग अद्या देवव्यचस्तमः ॥
चिकित्विन्मनसं तवा देवम मर्तास ऊतये |
वरेण्यस्य ते ऽवस इयानासो अमन्महि ॥
 
अग्ने चिकिद्ध्य अस्य न इदं वचः सहस्य |
तं तवा सुशिप्र दम्पते सतोमैर वर्धन्त्य अत्रयो गीर्भिः शुम्भन्त्य अत्रयः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२२" इत्यस्माद् प्रतिप्राप्तम्