"ऋग्वेदः सूक्तं ५.२२" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र विश्वसामन्न अत्रिवद अर्चाविश्वसामन्नत्रिवदर्चा पावकशोचिषे ।
यो अध्वरेष्व ईड्योअध्वरेष्वीड्यो होता मन्द्रतमो विशि ॥१॥
नय अग्निंन्यग्निं जातवेदसं दधाता देवम रत्विजमदेवमृत्विजम्
परप्र यज्ञ एत्व आनुषग अद्याएत्वानुषगद्या देवव्यचस्तमः ॥२॥
चिकित्विन्मनसं तवात्वा देवमदेवं मर्तास ऊतये ।
वरेण्यस्य ते ऽवसतेऽवस इयानासो अमन्महि ॥३॥
अग्ने चिकिद्ध्य अस्यचिकिद्ध्यस्य न इदं वचः सहस्य ।
तं त्वा सुशिप्र दम्पते स्तोमैर्वर्धन्त्यत्रयो गीर्भिः शुम्भन्त्यत्रयः ॥४॥
 
अग्ने चिकिद्ध्य अस्य न इदं वचः सहस्य ।
तं तवा सुशिप्र दम्पते सतोमैर वर्धन्त्य अत्रयो गीर्भिः शुम्भन्त्य अत्रयः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२२" इत्यस्माद् प्रतिप्राप्तम्