"ऋग्वेदः सूक्तं ५.२४" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
अग्ने तवंत्वं नो अन्तम उत तरातात्राता शिवो भवा वरूथ्यः ॥१॥
वसुरवसुरग्निर्वसुश्रवा अग्निर वसुश्रवा अछाअच्छा नक्षि दयुमत्तमंद्युमत्तमं रयिं दाः ॥२॥
स नो बोधि शरुधीश्रुधी हवम उरुष्याहवमुरुष्या णो अघायतः समस्मातसमस्मात् ॥३॥
तं तवात्वा शोचिष्ठ दीदिवः सुम्नाय नूनम ईमहेनूनमीमहे सखिभ्यः ॥४॥
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.२४" इत्यस्माद् प्रतिप्राप्तम्