"रामायणम्/युद्धकाण्डम्/सर्गः ३४" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥६-३४॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥६-३४॥'''
अथ ताम् जात सम्तापाम् तेन वाक्येन मोदिताम् ।<BR>
सरमा ह्लादयाम् आस महीं दग्धामिवाम्भसा ॥६-३४-१॥<BR><BR>
 
<div class="verse">
ततस् तस्या हितम् सख्याश् चिकीर्षन्ती सखी वचः ।<BR>
<pre>
उवाच काले कालज्ना स्मित पूर्व अभिभाषिणी ॥६-३४-२॥<BR><BR>
अथ ताम् जात सम्तापाम् तेन वाक्येन मोदिताम् ।
सरमा ह्लादयाम् आस महीं दग्धामिवाम्भसा ॥६-३४-१॥
 
ततस् तस्या हितम् सख्याश् चिकीर्षन्ती सखी वचः ।
उत्सहेयम् अहम् गत्वा त्वद् वाक्यम् असित ईक्षणे ।<BR>
उवाच काले कालज्ना स्मित पूर्व अभिभाषिणी ॥६-३४-२॥
निवेद्य कुशलम् रामे प्रतिच्चन्ना निवर्तितुम् ॥६-३४-३॥<BR><BR>
 
उत्सहेयम् अहम् गत्वा त्वद् वाक्यम् असित ईक्षणे ।
न हि मे क्रममाणाया निरालम्बे विहायसि ।<BR>
निवेद्य कुशलम् रामे प्रतिच्चन्ना निवर्तितुम् ॥६-३४-३॥
समर्थो गतिम् अन्वेतुम् पवनो गरुडो अपि वा ॥६-३४-४॥<BR><BR>
 
न हि मे क्रममाणाया निरालम्बे विहायसि ।
एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् ।<BR>
समर्थो गतिम् अन्वेतुम् पवनो गरुडो अपि वा ॥६-३४-४॥
मधुरम् श्लक्ष्णया वाचा पूर्व शोक अभिपन्नया ॥६-३४-५॥<BR><BR>
 
एवम् ब्रुवाणाम् ताम् सीता सरमाम् पुनर् अब्रवीत् ।
समर्था गगनम् गन्तुम् अपि वा त्वम् रसा तलम् ।<BR>
मधुरम् श्लक्ष्णया वाचा पूर्व शोक अभिपन्नया ॥६-३४-५॥
अवगच्चाम्य् अकर्तव्यम् कर्तव्यम् ते मद् अन्तरे ॥६-३४-६॥<BR><BR>
 
समर्था गगनम् गन्तुम् अपि वा त्वम् रसा तलम् ।
मत् प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव ।<BR>
अवगच्चाम्य् अकर्तव्यम् कर्तव्यम् ते मद् अन्तरे ॥६-३४-६॥
ज्नातुम् इच्चामि तम् गत्वा किम् करोति इति रावणः ॥६-३४-७॥<BR><BR>
 
मत् प्रियम् यदि कर्तव्यम् यदि बुद्धिः स्थिरा तव ।
स हि माया बलः क्रूरो रावणः शत्रु रावणः ।<BR>
ज्नातुम् इच्चामि तम् गत्वा किम् करोति इति रावणः ॥६-३४-७॥
माम् मोहयति दुष्ट आत्मा पीत मात्रा इव वारुणी ॥६-३४-८॥<BR><BR>
 
स हि माया बलः क्रूरो रावणः शत्रु रावणः ।
तर्जापयति माम् नित्यम् भर्त्सापयति च असक्र्त् ।<BR>
माम् मोहयति दुष्ट आत्मा पीत मात्रा इव वारुणी ॥६-३४-८॥
राक्षसीभिः सुघोराभिर् या माम् रक्षन्ति नित्यशः ॥६-३४-९॥<BR><BR>
 
तर्जापयति माम् नित्यम् भर्त्सापयति च असक्र्त् ।
उद्विग्ना शन्किता च अस्मि न च स्वस्थम् मनो मम ।<BR>
राक्षसीभिः सुघोराभिर् या माम् रक्षन्ति नित्यशः ॥६-३४-९॥
तद् भयाच् च अहम् उद्विग्ना;अशोक वनिकाम् गताः ॥६-३४-१०॥<BR><BR>
 
उद्विग्ना शन्किता च अस्मि न च स्वस्थम् मनो मम ।
यदि नाम कथा तस्य निश्चितम् वा अपि यद् भवेत् ।<BR>
तद् भयाच् च अहम् उद्विग्ना;अशोक वनिकाम् गताः ॥६-३४-१०॥
निवेदयेथाः सर्वम् तत् परो मे स्याद् अनुग्रहः ॥६-३४-११॥<BR><BR>
 
यदि नाम कथा तस्य निश्चितम् वा अपि यद् भवेत् ।
साप्येवम् ब्रुवतीम् सीताम् सरमा वल्गु भाषिणी ।<BR>
निवेदयेथाः सर्वम् तत् परो मे स्याद् अनुग्रहः ॥६-३४-११॥
उवाच वचनम् तस्याः स्पृशन्ती बाष्प विक्लवम् ॥६-३४-१२॥<BR><BR>
 
साप्येवम् ब्रुवतीम् सीताम् सरमा वल्गु भाषिणी ।
एष ते यद्य् अभिप्रायस् तस्माद् गच्चामि जानकि ।<BR>
उवाच वचनम् तस्याः स्पृशन्ती बाष्प विक्लवम् ॥६-३४-१२॥
गृह्य शत्रोर् अभिप्रायम् उपाव्र्त्ताम् च पश्य माम् ॥६-३४-१३॥<BR><BR>
 
एष ते यद्य् अभिप्रायस् तस्माद् गच्चामि जानकि ।
एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः ।<BR>
गृह्य शत्रोर् अभिप्रायम् उपाव्र्त्ताम् च पश्य माम् ॥६-३४-१३॥
शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥<BR><BR>
 
एवम् उक्त्वा ततो गत्वा समीपम् तस्य रक्षसः ।
सा श्रुत्वा निश्चयम् तस्य निश्चयज्ना दुरात्मनः ।<BR>
शुश्राव कथितम् तस्य रावणस्य समन्त्रिणः ॥६-३४-१४॥
पुनर् एव अगमत् क्षिप्रम् अशोक वनिकाम् तदा ॥६-३४-१५॥<BR><BR>
 
सा श्रुत्वा निश्चयम् तस्य निश्चयज्ना दुरात्मनः ।
सा प्रविष्टा पुनस् तत्र ददर्श जनक आत्मजाम् ।<BR>
पुनर् एव अगमत् क्षिप्रम् अशोक वनिकाम् तदा ॥६-३४-१५॥
प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट पद्माम् इव श्रियम् ॥६-३४-१६॥<BR><BR>
 
सा प्रविष्टा पुनस् तत्र ददर्श जनक आत्मजाम् ।
ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु भाषिणीम् ।<BR>
प्रतीक्षमाणाम् स्वाम् एव भ्रष्ट पद्माम् इव श्रियम् ॥६-३४-१६॥
परिष्वज्य च सुस्निग्धम् ददौ च स्वयम् आसनम् ॥६-३४-१७॥<BR><BR>
 
ताम् तु सीता पुनः प्राप्ताम् सरमाम् वल्गु भाषिणीम् ।
इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः ।<BR>
परिष्वज्य च सुस्निग्धम् ददौ च स्वयम् आसनम् ॥६-३४-१७॥
क्रूरस्य निश्चयम् तस्य रावणस्य दुरात्मनः ॥६-३४-१८॥<BR><BR>
 
इह आसीना सुखम् सर्वम् आख्याहि मम तत्त्वतः ।
एवम् उक्ता तु सरमा सीतया वेपमानया ।<BR>
कथितम्क्रूरस्य सर्वम्निश्चयम् आचष्ततस्य रावणस्य समन्त्रिणःदुरात्मनः ॥६-३४-१९॥<BR><BR>१८॥
 
एवम् उक्ता तु सरमा सीतया वेपमानया ।
जनन्या राक्षस इन्द्रो वै त्वन् मोक्ष अर्थम् बृहद् वचः ।<BR>
कथितम् सर्वम् आचष्त रावणस्य समन्त्रिणः ॥६-३४-१९॥
अविद्धेन च वैदेहि मन्त्रि वृद्धेन बोधितः ॥६-३४-२०॥<BR><BR>
 
जनन्या राक्षस इन्द्रो वै त्वन् मोक्ष अर्थम् बृहद् वचः ।
दीयताम् अभिसत्क्र्त्य मनुज इन्द्राय मैथिली ।<BR>
अविद्धेन च वैदेहि मन्त्रि वृद्धेन बोधितः ॥६-३४-२०॥
निदर्शनम् ते पर्याप्तम् जन स्थाने यद् अद्भुतम् ॥६-३४-२१॥<BR><BR>
 
दीयताम् अभिसत्क्र्त्य मनुज इन्द्राय मैथिली ।
लन्घनम् च समुद्रस्य दर्शनम् च हनूमतः ।<BR>
निदर्शनम् ते पर्याप्तम् जन स्थाने यद् अद्भुतम् ॥६-३४-२१॥
वधम् च रक्षसाम् युद्धे कः कुर्यान् मानुषो भुवि ॥६-३४-२२॥<BR><BR>
 
लन्घनम् च समुद्रस्य दर्शनम् च हनूमतः ।
एवम् स मन्त्रि वृद्धैश्च मात्रा च बहु भाषितः ।<BR>
वधम् च रक्षसाम् युद्धे कः कुर्यान् मानुषो भुवि ॥६-३४-२२॥
न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थ परो यथा ॥६-३४-२३॥<BR><BR>
 
एवम् स मन्त्रि वृद्धैश्च मात्रा च बहु भाषितः ।
न उत्सहत्य् अम्र्तो मोक्तुम् युद्धे त्वाम् इति मैथिलि ।<BR>
न त्वाम् उत्सहते मोक्तुम् अर्तह्म् अर्थ परो यथा ॥६-३४-२३॥
सामात्यस्य नृशम्सस्य निश्चयो ह्य् एष वर्तते ॥६-३४-२४॥<BR><BR>
 
न उत्सहत्य् अम्र्तो मोक्तुम् युद्धे त्वाम् इति मैथिलि ।
तद् एषा सुस्थिरा बुद्धिर्मृत्यु लोभाद् उपस्थिता ।<BR>
सामात्यस्य नृशम्सस्य निश्चयो ह्य् एष वर्तते ॥६-३४-२४॥
भयान् न शक्तस् त्वाम् मोक्तुम् अनिरस्तस् तु सम्युगे ॥६-३४-२५॥<BR>
राक्षसानाम् च सर्वेषाम् आत्मनश् च वधेन हि ।<BR><BR>
 
तद् एषा सुस्थिरा बुद्धिर्मृत्यु लोभाद् उपस्थिता ।
निहत्य रावणम् सम्ख्ये सर्वथा निशितैः शरैः ॥६-३४-२६॥<BR>
भयान् न शक्तस् त्वाम् मोक्तुम् अनिरस्तस् तु सम्युगे ॥६-३४-२५॥
प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असित ईक्षणे ।<BR><BR>
 
राक्षसानाम् च सर्वेषाम् आत्मनश् च वधेन हि ।
एतस्मिन्न् अन्तरे शब्दो भेरी शन्ख समाकुलः ॥६-३४-२७॥<BR>
निहत्य रावणम् सम्ख्ये सर्वथा निशितैः शरैः ॥६-३४-२६॥
श्रुतो वै सर्व सैन्यानाम् कम्पयन् धरणी तलम् ।<BR><BR>
 
प्रतिनेष्यति रामस् त्वाम् अयोध्याम् असित ईक्षणे ।
श्रुत्वा तु तम् वानर सैन्य शब्दम् ।<BR>
एतस्मिन्न् अन्तरे शब्दो भेरी शन्ख समाकुलः ॥६-३४-२७॥
लन्का गता राक्षस राज भ्र्त्याः ।<BR>
नष्ट ओजसो दैन्य परीत चेष्टाः ।<BR>
श्रेयो न पश्यन्ति न्र्पस्य दोषैः ॥६-३४-२८॥<BR><BR>
 
श्रुतो वै सर्व सैन्यानाम् कम्पयन् धरणी तलम् ।
श्रुत्वा तु तम् वानर सैन्य शब्दम् ।
लन्का गता राक्षस राज भ्र्त्याः ।
नष्ट ओजसो दैन्य परीत चेष्टाः ।
श्रेयो न पश्यन्ति न्र्पस्य दोषैः ॥६-३४-२८॥
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥६-३४॥'''
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे चतुस्त्रिंशः सर्गः ॥६-३४॥'''<BR><BR>