"रामायणम्/युद्धकाण्डम्/सर्गः ३६" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
{{Ramayana|युद्धकाण्ड}}
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥'''<BR><BR>
 
'''श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥'''<BR><BR>
तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः ।<BR>
न मर्षयति दुष्ट अत्मा कालस्य वzअम् आगतः ॥६-३६-१॥<BR><BR>
 
<div class="verse">
स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः ।<BR>
<pre>
अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥<BR><BR>
तत्तु माल्यवतो वाक्यम् हितम् उक्तम् दzअ आननः ।<BR>
न मर्षयति दुष्ट अत्मा कालस्य वzअम् आगतः ॥६-३६-१॥<BR><BR>
 
स बद्ध्वा भ्रु कुटिम् वक्त्रे क्रोधस्य वzअम् आगतः ।<BR>
हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते ।<BR>
अमर्षात् परिवृत्त अक्षो माल्यवन्तम् अथ अब्रवीत् ॥६-३६-२॥<BR><BR>
पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥<BR><BR>
 
हित बुद्ध्या यद् अहितम् वचह् परुषम् उच्यते ।<BR>
मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् ।<BR>
पर पक्षम् प्रविzय एव न एतत् zरोत्र गतम् मम ॥६-३६-३॥<BR><BR>
समर्थम् मन्यसे केन त्यक्तम् पित्रा वन आलयम् ॥६-३६-४॥<BR><BR>
 
मानुषम् कृपणम् रामम् एकम् zआखा मृग आzरयम् ।<BR>
रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् ।<BR>
हीनम् माम्समर्थम् मन्यसे केन;अहीनम् सर्वत्यक्तम् पित्रा वन विक्रमैःआलयम् ॥६-३६-५॥<BR><BR>४॥
 
रक्षसाम् ईzवरम् माम् च देवतानाम् भयम् करम् ।<BR>
वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः ।<BR>
हीनम् माम् मन्यसे केन;अहीनम् सर्व विक्रमैः ॥६-३६-५॥
त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥<BR><BR>
 
वीर द्वेषेण वा zअन्के पक्ष पातेन वा रिपोः ।<BR>
प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति ।<BR>
त्वया अहम् परुषाण्य् उक्तः पर प्रोत्साहनेन वा ॥६-३६-६॥<BR><BR>
पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥<BR><BR>
 
प्रभवन्तम् पदस्थम् हि परुषम् को अह्बिधास्यति ।<BR>
आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् ।<BR>
पण्डितह् zआस्त्र तत्त्वज्नो विना प्रोत्साहनाद् रिपोः ॥६-३६-७॥<BR><BR>
किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥<BR><BR>
 
आनीय च वनात् सीताम् पद्म हीनाम् इव zरियम् ।<BR>
वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् ।<BR>
किम् अर्थम् प्रतिदास्यामि राघवस्य भयाद् अहम् ॥६-३६-८॥<BR><BR>
पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥<BR><BR>
 
वृतम् वानर कोटीभिः ससुग्रीवम् सलक्ष्मणम् ।<BR>
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे ।<BR>
पzय कैzचिद् अहोभिस् त्वम् राघवम् निहतम् मया ॥६-३६-९॥<BR><BR>
स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥<BR><BR>
 
द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्य् अपि सम्युगे ।<BR>
द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् ।<BR>
स कस्माद् रावणो युद्धे भयम् आहारयिष्यति ॥६-३६-१०॥<BR><BR>
एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥<BR><BR>
 
द्विधा भज्येयम् अप्य् एवम् न नमेयम् तु कस्यचित् ।<BR>
यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया ।<BR>
एष मे सहजो दोषह् स्वभावो दुरतिक्रमः ॥६-३६-११॥<BR><BR>
रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥<BR><BR>
 
यदि तावत् समुद्रे तु सेतुर् बद्धो यदृच्चया ।<BR>
स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया ।<BR>
रामेण विस्मयः को अत्र येन ते भयम् आगतम् ॥६-३६-१२॥<BR><BR>
प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥<BR><BR>
 
स तु तीर्त्वा अर्णवम् रामः सह वानर सेनया ।<BR>
एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् ।<BR>
प्रतिजानामि ते सत्यम् न जीवन् प्रतियास्यति ॥६-३६-१३॥<BR><BR>
व्रीडितो माल्यवान् वाक्यम् न उत्तरम् प्रत्यपद्यत ॥६-३६-१४॥<BR><BR>
 
एवम् ब्रुवाणम् सम्रब्धम् रुष्टम् विज्नाय रावणम् ।<BR>
जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् ।<BR>
व्रीडितो माल्यवान् अभ्यनुज्नातोवाक्यम् जगाम स्वम्उत्तरम् निवेzअनम्प्रत्यपद्यत ॥६-३६-१५॥<BR><BR>१४॥
 
जय आzइषा च राजानम् वर्धयित्वा यथा उचितम् ।<BR>
रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च ।<BR>
माल्यवान् अभ्यनुज्नातो जगाम स्वम् निवेzअनम् ॥६-३६-१५॥
लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥<BR><BR>
 
रावणस् तु सह अमात्यो मन्त्रयित्वा विमृzय च ।<BR>
व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् ।<BR>
लन्कायाम् अतुलाम् गुप्तिम् कारयाम् आस राक्षसः ॥६-३६-१६॥<BR><BR>
दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥<BR>
पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा ।<BR>
व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥<BR><BR>
 
व्यादिदेzअ च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् ।<BR>
उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ ।<BR>
दक्षिणस्याम् महा वीर्यौ महा पार्zव महा उदरौ ॥६-३६-१७॥<BR>
स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥<BR><BR>
 
पzचिमायाम् अथो द्वारि पुत्रम् इन्द्रजितम् तथा ।<BR>
राक्षसम् तु विरूप अक्षम् महा वीर्य पराक्रमम् ।<BR>
व्यादिदेzअ महा मायम् राक्षसैर् बहुभिर् वृतम् ॥६-३६-१८॥<BR><BR>
मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥<BR><BR>
 
उत्तरस्याम् पुर द्वारि व्यादिzय zउक सारणौ ।<BR>
एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः ।<BR>
स्वयम् च अत्र भविष्यामि मन्त्रिणस् तान् उवाच ह ॥६-३६-१९॥<BR><BR>
मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥<BR><BR>
 
राक्षसम् तु विरूप अक्षम् महा वीर्य पराक्रमम् ।<BR>
विसर्जयाम् आस ततह् स मन्त्रिणो ।<BR>
मध्यमे अस्थापयद् गुल्मे बहुभिह् सह राक्षसैः ॥६-३६-२०॥<BR><BR>
विधानम् आज्नाप्य पुरस्य पुष्कलम् ।<BR>
जय आzइषा मन्त्र गणेन पूजितो ।<BR>
विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥<BR><BR>
 
एवम् विधानम् लन्कायाम् कृत्वा राक्षस पुम्गवः ।<BR>
मेने कृत अर्थम् आत्मानम् कृत अन्त वzअम् आगतः ॥६-३६-२१॥<BR><BR>
 
विसर्जयाम् आस ततह् स मन्त्रिणो ।<BR>
विधानम् आज्नाप्य पुरस्य पुष्कलम् ।<BR>
जय आzइषा मन्त्र गणेन पूजितो ।<BR>
विवेzअ सो अन्तह् पुरम् ऋद्धिमन् महत् ॥६-३६-२२॥<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये युद्धकाण्डे षट्त्रिंशः सर्गः ॥६-३६॥'''<BR><BR>