"ऋग्वेदः सूक्तं ५.४०" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
याह्य अद्रिभिःयाह्यद्रिभिः सुतं सोमं सोमपते पिब ।
वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥१॥
वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम ॥
वर्षावृषा गरावाग्रावा वर्षावृषा मदो वर्षावृषा सोमो अयं सुतः ।
वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥२॥
वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम ॥
वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः ।
वर्षा तवा वर्षणं हुवे वज्रिञ चित्राभिर ऊतिभिः ।
वृषन्निन्द्र वृषभिर्वृत्रहन्तम ॥३॥
वर्षन्न इन्द्र वर्षभिर वर्त्रहन्तम ॥
रजीषीऋजीषी वज्री वर्षभस तुराषाटवृषभस्तुराषाट् छुष्मी राजा वर्त्रहावृत्रहा सोमपावा ।
युक्त्वा हरिभ्यामुप यासदर्वाङ्माध्यंदिने सवने मत्सदिन्द्रः ॥४॥
यत्त्वा सूर्य स्वर्भानुस्तमसाविध्यदासुरः ।
अक्षेत्रविद्यथा मुग्धो भुवनान्यदीधयुः ॥५॥
सवर्भानोरस्वर्भानोरध अध यद इन्द्रयदिन्द्र माया अवो दिवो वर्तमाना अवाहनअवाहन्
गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण बरह्मणाविन्ददब्रह्मणाविन्ददत्रिः अत्रिः ॥॥६॥
मा माम इमंमामिमं तव सन्तम अत्रसन्तमत्र इरस्या दरुग्धोद्रुग्धो भियसा नि गारीतगारीत्
तवमत्वं मित्रो असि सत्यराधास तौसत्यराधास्तौ मेहावतं वरुणश चवरुणश्च राजा ॥७॥
ग्राव्णो ब्रह्मा युयुजानः सपर्यन्कीरिणा देवान्नमसोपशिक्षन् ।
अत्रिः सूर्यस्य दिवि चक्षुर आधात सवर्भानोर अपचक्षुराधात्स्वर्भानोरप माया अघुक्षतअघुक्षत् ॥८॥
यं वै सूर्यं स्वर्भानुस्तमसाविध्यदासुरः ।
अत्रयस्तमन्वविन्दन्नह्यन्ये अशक्नुवन् ॥९॥
 
रजीषी वज्री वर्षभस तुराषाट छुष्मी राजा वर्त्रहा सोमपावा ।
युक्त्वा हरिभ्याम उप यासद अर्वाङ माध्यंदिने सवने मत्सद इन्द्रः ॥
यत तवा सूर्य सवर्भानुस तमसाविध्यद आसुरः ।
अक्षेत्रविद यथा मुग्धो भुवनान्य अदीधयुः ॥
सवर्भानोर अध यद इन्द्र माया अवो दिवो वर्तमाना अवाहन ।
गूळ्हं सूर्यं तमसापव्रतेन तुरीयेण बरह्मणाविन्दद अत्रिः ॥
 
मा माम इमं तव सन्तम अत्र इरस्या दरुग्धो भियसा नि गारीत ।
तवम मित्रो असि सत्यराधास तौ मेहावतं वरुणश च राजा ॥
गराव्णो बरह्मा युयुजानः सपर्यन कीरिणा देवान नमसोपशिक्षन ।
अत्रिः सूर्यस्य दिवि चक्षुर आधात सवर्भानोर अप माया अघुक्षत ॥
यं वै सूर्यं सवर्भानुस तमसाविध्यद आसुरः ।
अत्रयस तम अन्व अविन्दन नह्य अन्ये अशक्नुवन ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.४०" इत्यस्माद् प्रतिप्राप्तम्