"ऋग्वेदः सूक्तं ५.४५" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
विदा दिवो विष्यन्न अद्रिम उक्थैर आयत्याविष्यन्नद्रिमुक्थैरायत्या उषसो अर्चिनो गुः ।
अपावृत व्रजिनीरुत्स्वर्गाद्वि दुरो मानुषीर्देव आवः ॥१॥
अपाव्र्त वरजिनीर उत सवर गाद वि दुरो मानुषीर देव आवः ॥
वि सूर्यो अमतिं न शरियंश्रियं साद ओर्वाद गवामसादोर्वाद्गवां माता जानती गातगात्
धन्वर्णसो नद्यः खादोर्णा सथूणेवस्थूणेव सुमिता दरंहतदृंहत दयौःद्यौः ॥२॥
अस्मा उक्थाय पर्वतस्य गर्भो महीनां जनुषे पूर्व्याय ।
वि पर्वतो जिहीत साधत दयौर आविवासन्तोद्यौराविवासन्तो दसयन्त भूम ॥३॥
सूक्तेभिर्वो वचोभिर्देवजुष्टैरिन्द्रा न्वग्नी अवसे हुवध्यै ।
उक्थेभिरउक्थेभिर्हि हि षमाष्मा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥४॥
एतो नव अद्यन्वद्य सुध्यो भवाम परप्र दुछुनादुच्छुना मिनवामा वरीयः ।
आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ ॥५॥
एता धियं कृणवामा सखायोऽप या माताँ ऋणुत व्रजं गोः ।
यया मनुर्विशिशिप्रं जिगाय यया वणिग्वङ्कुरापा पुरीषम् ॥६॥
अनूनोद अत्रअनूनोदत्र हस्तयतो अद्रिर आर्चन येनअद्रिरार्चन्येन दश मासो नवग्वाः ।
ऋतं यती सरमा गा अविन्दद्विश्वानि सत्याङ्गिराश्चकार ॥७॥
विश्वे अस्या वयुषिव्युषि माहिनायाः सं यद गोभिर अङगिरसोयद्गोभिरङ्गिरसो नवन्त ।
उत्स आसामआसां परमे सधस्थ रतस्यऋतस्य पथा सरमा विददविदद्गाः गाः ॥॥८॥
आ सूर्यो यातु सप्ताश्वः कषेत्रंक्षेत्रं यद अस्योर्वियायदस्योर्विया दीर्घयाथे ।
रघुः श्येनः पतयदन्धो अच्छा युवा कविर्दीदयद्गोषु गच्छन् ॥९॥
आ सूर्यो अरुहच्छुक्रमर्णोऽयुक्त यद्धरितो वीतपृष्ठाः ।
उद्ना न नावमनयन्त धीरा आशृण्वतीरापो अर्वागतिष्ठन् ॥१०॥
धियं वो अप्सु दधिषे सवर्षांस्वर्षां ययातरन दशययातरन्दश मासो नवग्वाः ।
अया धिया सयामस्याम देवगोपा अया धिया तुतुर्यामात्यतुतुर्यामात्यंहः अंहः ॥॥११॥
 
सूक्तेभिर वो वचोभिर देवजुष्टैर इन्द्रा नव अग्नी अवसे हुवध्यै ।
उक्थेभिर हि षमा कवयः सुयज्ञा आविवासन्तो मरुतो यजन्ति ॥
एतो नव अद्य सुध्यो भवाम पर दुछुना मिनवामा वरीयः ।
आरे दवेषांसि सनुतर दधामायाम पराञ्चो यजमानम अछ ॥
एता धियं कर्णवामा सखायो ऽप या मातां रणुत वरजं गोः ।
यया मनुर विशिशिप्रं जिगाय यया वणिग वङकुर आपा पुरीषम ॥
 
अनूनोद अत्र हस्तयतो अद्रिर आर्चन येन दश मासो नवग्वाः ।
रतं यती सरमा गा अविन्दद विश्वानि सत्याङगिराश चकार ॥
विश्वे अस्या वयुषि माहिनायाः सं यद गोभिर अङगिरसो नवन्त ।
उत्स आसाम परमे सधस्थ रतस्य पथा सरमा विदद गाः ॥
आ सूर्यो यातु सप्ताश्वः कषेत्रं यद अस्योर्विया दीर्घयाथे ।
रघुः शयेनः पतयद अन्धो अछा युवा कविर दीदयद गोषु गछन ॥
 
आ सूर्यो अरुहच छुक्रम अर्णो ऽयुक्त यद धरितो वीतप्र्ष्ठाः ।
उद्ना न नावम अनयन्त धीरा आश्र्ण्वतीर आपो अर्वाग अतिष्ठन ॥
धियं वो अप्सु दधिषे सवर्षां ययातरन दश मासो नवग्वाः ।
अया धिया सयाम देवगोपा अया धिया तुतुर्यामात्य अंहः ॥
</pre>
</div>

सम्पादन

"https://sa.wikisource.org/wiki/विशेषः:MobileDiff/7222" इत्यस्माद् प्रतिप्राप्तम्