"रामायणम्/अयोध्याकाण्डम्/सर्गः १" इत्यस्य संस्करणे भेदः

{{Ramayana|अयोध्याकाण्ड}}
 
No edit summary
पङ्क्तिः १:
{{Ramayana|अयोध्याकाण्ड}}
 
'''श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥'''<BR><BR>
 
<div class="verse">
गच्छता मातुलकुलं भरतेन तदाऽनघः ।<BR>
<pre>
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥<BR><BR>
गच्छता मातुलकुलं भरतेन तदाऽनघः ।<BR>
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः ॥२-१-१॥<BR><BR>
 
स तत्र न्यवसद्भ्रात्रा सह सत्कारसत्कृतः ।<BR>
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः ॥२-१-२॥<BR><BR>
 
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः ।<BR>
भ्रातरौ स्मरतां वीरौ वृद्धं दसरथं नृपम् ॥२-१-३॥<BR><BR>
 
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ ।<BR>
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ ॥२-१-४॥<BR><BR>
 
सर्व एव तु तस्येष्ट श्चत्वारः पुरुषर्षभाः ।<BR>
स्वशरीराद्विनिर्वृत्ताश्चत्वार इव बाहवः ॥२-१-५॥<BR><BR>
 
तेषामपि महातेजा रामो रतिकरः पितुः ।<BR>
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः ॥२-१-६॥<BR><BR>
 
स हि देवै रुदीर्णस्य रावणस्य वधार्थिभिः ।<BR>
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ॥२-१-७॥<BR><BR>
 
कौसल्या शुशुभे पुत्रेणामिततेजसा ।<BR>
यथा वरेण देवानामदितिर्वज्रपाणिना ॥२-१-८॥<BR><BR>
 
स हि रूपोपपन्नश्च वीर्यवाननसूयकः ।<BR>
भूमावनुपमः सूनुर्गणैर्धशरथोपमः ॥२-१-९॥<BR><BR>
 
स च नित्यं प्रशान्तात्मा मृदुपूर्वं तु भाषते ।<BR>
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते ॥२-१-१०॥<BR><BR>
 
कथंचिदुपकारेण कृतेनै केन तुष्यति ।<BR>
न स्मरत्यपकाराणां शतमप्यात्मवत्तया ॥२-१-११॥<BR><BR>
 
शीलवृद्धै र्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः ।<BR>
कथयन्नास्त वैनित्य मस्त्रयोग्यान्तरेष्वपि ॥२-१-१२॥<BR><BR>
 
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः ।<BR>
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः ॥२-१-१३॥<BR><BR>
 
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः ।<BR>
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते ॥२-१-१४॥<BR><BR>
 
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः ।<BR>
दीनानुकम्पी धर्मज्Jनो नित्यं प्रग्रहवान् शुचिः ॥२-१-१५॥<BR><BR>
 
कुलोचितमतिः क्षात्रं धर्मं स्वं बहुमन्यते ।<BR>
मन्यते परया कीर्त्य महत्स्वर्गफलं ततः ॥२-१-१६॥<BR><BR>
 
नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः ।<BR>
उत्तरोत्तरयुक्तौ च वक्ता वाचस्पति र्यथा ॥२-१-१७॥<BR><BR>
 
अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित् ।<BR>
लोके पुरुषसारज्ञस्साधुरेको विनिर्मितः ॥२-१-१८॥<BR><BR>
 
स तु स्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः ।<BR>
बहिश्चर इव प्राणो बभूव गुणतः प्रियः ॥२-१-१९॥<BR><BR>
 
सम्यग्विद्याव्रतस्नातो यथावत्साङ्गवेदवित् ।<BR>
इष्वस्त्रे च पितुः श्रेष्ठो बभूव भरताग्रजः ॥२-१-२०॥<BR><BR>
 
कल्याणाभिजनः साधुरदीनः सत्यवागृजुः ।<BR>
वृद्धैरभिविनीतश्च द्विजैर्धर्मार्थदर्शिभिः ॥२-१-२१॥<BR><BR>
 
धर्मकामार्थतत्त्वज्ञः स्मृतिमान् प्रतिभानवान् ।<BR>
लौकिके समयाचारे कृतकल्पो विशारदः ॥२-१-२२॥<BR><BR>
 
निभृतः संवृताकारो गुप्तमन्त्रः सहायवान् ।<BR>
अमोघक्रोधहर्षश्च त्यागसंयमकालवित् ॥२-१-२३॥<BR><BR>
 
दृढभक्तिः स्थिरप्रज्ञो नासद्ग्राही न दुर्वचाः ।<BR>
निस्तन्द्रिरप्रमत्तश्च स्वदोषपरदोषवित् ॥२-१-२४॥<BR><BR>
 
शास्त्रज्ञश्च कृतज्ञश्च पुरुषान्तरकोविदः ।<BR>
यः प्रग्रहानुग्रहयोर्यथान्यायं विचक्षणः ॥२-१-२५॥<BR><BR>
 
सत्संग्रहप्रग्रहणे स्थानविन्निग्रहस्य च ।<BR>
आयकर्मण्युपायज्ञः संदृष्टव्ययकर्मवित् ॥२-१-२६॥<BR><BR>
 
श्रैष्ठ्यं शास्त्रसमूहेषु प्राप्तो व्यामिश्रकेषु च ।<BR>
अर्थधर्मौ च संगृह्य सुखतन्त्रो न चालसः ॥२-१-२७॥<BR><BR>
 
वैहारिकाणां शिल्पानां विज्ञातार्थविभागवित् ।<BR>
आरोहे विनये चैव युक्तोवारणवाजिनाम् ॥२-१-२८॥<BR><BR>
 
धनुर्वेदविदां स्रेष्ठो लोकेऽतिरथसंमतः ।<BR>
अभियाता प्रहर्ता च सेनानयविशारदः ॥२-१-२९॥<BR><BR>
 
अप्रधृष्यश्च संग्रामे क्रुद्धैरपि सुरासुरैः ।<BR>
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी ।<BR>
न चावमन्ता भूतानां न च कालवशानुगः ॥२-१-३०॥<BR><BR>
 
एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः ।<BR>
संमतस्त्रिषु लोकेषुवसुधायाः क्षमागुणैः ॥२-१-३१॥<BR>
बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।<BR><BR>
 
बुद्द्या बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ।<BR><BR>
तथा सर्वप्रजाकान्तैः प्रीतिसंजननैः पितुः ॥२-१-३२॥<BR>
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।<BR><BR>
 
गुणैर्विरुरुचे रामो दीप्तः सूर्य इवांशुभिः ।<BR><BR>
तमेवंव्रतसंपन्नमप्रधृष्यपराक्रमम् ॥२-१-३३॥<BR>
लोकपालोपमं नाथमकामयत मेदिनी ।<BR><BR>
 
लोकपालोपमं नाथमकामयत मेदिनी ।<BR><BR>
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् ॥२-१-३४॥<BR>
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।<BR><BR>
 
दृष्ट्वा दशरथो राजा चक्रे चिन्तां परंतपः ।<BR><BR>
अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः ॥२-१-३५॥<BR>
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।<BR><BR>
 
प्रीतिरेषा कथं रामो राजा स्यान्मयि जीवति ।<BR><BR>
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते ॥२-१-३६॥<BR>
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।<BR><BR>
 
कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ।<BR><BR>
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः ॥२-१-३७॥<BR>
मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।<BR><BR>
 
मत्तः प्रियतरो लोके पर्ङन्य इव वृष्टिमान् ।<BR><BR>
यमशक्रसमो वीर्ये बृहस्पतिसमो मतौ ॥२-१-३८॥<BR>
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।<BR><BR>
 
महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ।<BR><BR>
महीमहमिमां कृत्स्नामधितिष्ठन्तमात्मजम् ॥२-१-३९॥<BR>
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।<BR><BR>
 
अनेन वयसा दृष्ट्वा यथा स्वर्गमवाप्नुयाम् ।<BR><BR>
इत्येतै र्विविधै स्तैस्तै रन्यपार्थिवदुर्लभैः ॥२-१-४०॥<BR>
शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।<BR>
तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥<BR>
निश्चित्य सचिवैः सार्धं युवराजममन्यत ।<BR><BR>
 
शिष्टैरपरिमेयैश्छ लोके लोकोत्तरैर्गुणैः ।<BR>
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥<BR>
तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः ॥२-१-४१॥<BR>
संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।<BR><BR>
 
निश्चित्य सचिवैः सार्धं युवराजममन्यत ।<BR><BR>
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥<BR>
दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् ॥२-१-४२॥<BR>
लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।<BR><BR>
 
संचचक्षेऽथ मेधावी शरीरे चात्मनो जराम् ।<BR><BR>
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥<BR>
पूर्णचन्द्राननस्याथ शोकापनुदमात्मनः ॥२-१-४३॥<BR>
प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।<BR><BR>
 
लोके रामस्य बुबुधे संप्रियत्वं महात्मनः ।<BR><BR>
नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥<BR>
आत्मनश्च प्रजानां च श्रेयसे च प्रियेण च ॥२-१-४४॥<BR>
समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।<BR><BR>
 
प्राप्तकालेन धर्मात्मा भक्त्या त्वरितवान् नृपः ।<BR><BR>
न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥<BR>
नानानगरवास्तव्यान् पृथग्जानपदानपि ॥२-१-४५॥<BR>
त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।<BR><BR>
 
समानिनाय मेदिन्याः प्रधानान् पृथिवीपतीन् ।<BR><BR>
तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥<BR>
न तु केकयराजानं जनकं वा नराधिपः ॥२-१-४६॥<BR>
ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।<BR><BR>
 
त्वरया चानयामास पश्चात्तौ श्रोष्यतः प्रियम् ।<BR><BR>
अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥<BR>
तान्वेश्मनानाभरणैर्यथार्हं प्रतिपूजितान् ॥२-१-४७॥<BR>
ततः प्रविविशुः शेष राजानो लोकसम्मताः ।<BR><BR>
 
ददर्शालंकृतो राजा प्रजापतिरिव प्रजाः ।<BR><BR>
अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥<BR>
अथोपविष्टे नृपतौ तस्मिन् परबलार्दने ॥२-१-४८॥<BR>
राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।<BR><BR>
 
ततः प्रविविशुः शेष राजानो लोकसम्मताः ।<BR><BR>
स लब्धमानैर्विनयान्वितैर्नृपैः ।<BR>
अथ राजवितीर्णेषु विविधेष्वासनेषु च ॥२-१-४९॥<BR>
पुरालयै र्जानपदैश्च मानवैः ।<BR>
उपोपविष्टैर्नृतो बभौ ।<BR>
सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥<BR><BR>
 
राजानमेवाभिमुखा निषेदुर्नियता नृपाः ।<BR><BR>
॥<BR>
स लब्धमानैर्विनयान्वितैर्नृपैः ।<BR>
इति श्रीमद्रामायणे अयोध्यकान्डे प्रथम सर्गः ॥<BR><BR>
पुरालयै र्जानपदैश्च मानवैः ।<BR>
उपोपविष्टैर्नृतो बभौ ।<BR>
सहस्रचक्षुर्भगवानिवामरैः ॥२-१-५०॥<BR><BR>
 
इति श्रीमद्रामायणे अयोध्यकान्डे प्रथम सर्गः ॥<BR><BR>
</pre>
</div>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥'''<BR><BR>
 
'''इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥'''<BR><BR>