"ऋग्वेदः सूक्तं ५.४९" इत्यस्य संस्करणे भेदः

(लघु) Yann ५, ॥ : replace
(लघु) Yann ५, । : replace
पङ्क्तिः १:
देवं वो अद्य सवितारम एषे भगं च रत्नं विभजन्तम आयोः |
आ वां नरा पुरुभुजा वव्र्त्यां दिवे-दिवे चिद अश्विना सखीयन ॥
परति परयाणम असुरस्य विद्वान सूक्तैर देवं सवितारं दुवस्य |
उप बरुवीत नमसा विजानञ जयेष्ठं च रत्नं विभजन्तम आयोः ॥
अदत्रया दयते वार्याणि पूषा भगो अदितिर वस्त उस्रः |
इन्द्रो विष्णुर वरुणो मित्रो अग्निर अहानि भद्रा जनयन्त दस्माः ॥
 
तन नो अनर्वा सविता वरूथं तत सिन्धव इषयन्तो अनु गमन |
उप यद वोचे अध्वरस्य होता रायः सयाम पतयो वाजरत्नाः ॥
पर ये वसुभ्य ईवद आ नमो दुर ये मित्रे वरुणे सूक्तवाचः |
अवैत्व अभ्वं कर्णुता वरीयो दिवस्प्र्थिव्योर अवसा मदेम ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.४९" इत्यस्माद् प्रतिप्राप्तम्