"ऋग्वेदः सूक्तं ५.४९" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
देवं वो अद्य सवितारम एषेसवितारमेषे भगं च रत्नं विभजन्तम आयोःविभजन्तमायोः
आ वां नरा पुरुभुजा वव्र्त्यांववृत्यां दिवे-दिवेदिवेदिवे चिदचिदश्विना अश्विनासखीयन् सखीयन ॥॥१॥
परतिप्रति परयाणमप्रयाणमसुरस्य असुरस्य विद्वान सूक्तैर देवंविद्वान्सूक्तैर्देवं सवितारं दुवस्य ।
उप बरुवीतब्रुवीत नमसा विजानञ जयेष्ठंविजानञ्ज्येष्ठं च रत्नं विभजन्तम आयोःविभजन्तमायोः ॥२॥
अदत्रया दयते वार्याणि पूषा भगो अदितिर वस्तअदितिर्वस्त उस्रः ।
इन्द्रो विष्णुर वरुणोविष्णुर्वरुणो मित्रो अग्निर अहानिअग्निरहानि भद्रा जनयन्त दस्माः ॥३॥
तन नोतन्नो अनर्वा सविता वरूथं तत सिन्धवतत्सिन्धव इषयन्तो अनु गमनग्मन्
उप यद वोचेयद्वोचे अध्वरस्य होता रायः सयामस्याम पतयो वाजरत्नाः ॥४॥
परप्र ये वसुभ्य ईवद आईवदा नमो दुर येदुर्ये मित्रे वरुणे सूक्तवाचः ।
अवैत्वभ्वं कृणुता वरीयो दिवस्पृथिव्योरवसा मदेम ॥५॥
 
तन नो अनर्वा सविता वरूथं तत सिन्धव इषयन्तो अनु गमन ।
उप यद वोचे अध्वरस्य होता रायः सयाम पतयो वाजरत्नाः ॥
पर ये वसुभ्य ईवद आ नमो दुर ये मित्रे वरुणे सूक्तवाचः ।
अवैत्व अभ्वं कर्णुता वरीयो दिवस्प्र्थिव्योर अवसा मदेम ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.४९" इत्यस्माद् प्रतिप्राप्तम्