"ऋग्वेदः सूक्तं ५.५०" इत्यस्य संस्करणे भेदः

(लघु) Yann ५, ॥ : replace
(लघु) Yann ५, । : replace
पङ्क्तिः १:
विश्वो देवस्य नेतुर मर्तो वुरीत सख्यम |
विश्वो राय इषुध्यति दयुम्नं वर्णीत पुष्यसे ॥
ते ते देव नेतर ये चेमां अनुशसे |
ते राया ते हय रप्र्चे सचेमहि सचथ्यः ॥
अतो न आ नञ्न अतिथीन अतः पत्नीर दशस्यत |
आरे विश्वम पथेष्ठां दविषो युयोतु यूयुविः ॥
 
यत्र वह्निर अभिहितो दुद्रवद दरोण्यः पशुः |
नर्मणा वीरपस्त्यो ऽरणा धीरेव सनिता ॥
एष ते देव नेता रथस्पतिः शं रयिः |
शं राये शं सवस्तय इषस्तुतो मनामहे देवस्तुतो मनामहे ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.५०" इत्यस्माद् प्रतिप्राप्तम्