"ऋग्वेदः सूक्तं ५.५३" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
को वेद जानम एषां को वा पुरा सुम्नेष्व आस मरुताम |
यद युयुज्रे किलास्यः ||
ऐतान रथेषु तस्थुषः कः शुश्राव कथा ययुः |
कस्मै सस्रुः सुदासे अन्व आपय इळाभिर वर्ष्टयः सह ||
ते म आहुर य आययुर उप दयुभिर विभिर मदे |
नरो मर्या अरेपस इमान पश्यन्न इति षटुहि ||
 
ये अञ्जिषु ये वाशीषु सवभानवः सरक्षु रुक्मेषु खादिषु |
शराया रथेषु धन्वसु ||
युष्माकं समा रथां अनु मुदे दधे मरुतो जीरदानवः |
वर्ष्टी दयावो यतीर इव ||
आ यं नरः सुदानवो ददाशुषे दिवः कोशम अचुच्यवुः |
वि पर्जन्यं सर्जन्ति रोदसी अनु धन्वना यन्ति वर्ष्टयः ||
 
तत्र्दानाः सिन्धवः कषोदसा रजः पर सस्रुर धेनवो यथा |
सयन्ना अश्वा इवाध्वनो विमोचने वि यद वर्तन्त एन्यः ||
आ यात मरुतो दिव आन्तरिक्षाद अमाद उत |
माव सथात परावतः ||
मा वो रसानितभा कुभा करुमुर मा वः सिन्धुर नि रीरमत |
मा वः परि षठात सरयुः पुरीषिण्य अस्मे ईत सुम्नम अस्तु वः ||
 
तं वः शर्धं रथानां तवेषं गणम मारुतं नव्यसीनाम |
अनु पर यन्ति वर्ष्टयः ||
शर्धं-शर्धं व एषां वरातं-वरातं गणं-गणं सुशस्तिभिः |
अनु करामेम धीतिभिः ||
कस्मा अद्य सुजाताय रातहव्याय पर ययुः |
एना यामेन मरुतः ||
 
येन तोकाय तनयाय धान्यम बीजं वहध्वे अक्षितम |
अस्मभ्यं तद धत्तन यद व ईमहे राधो विश्वायु सौभगम ||
अतीयाम निदस तिरः सवस्तिभिर हित्वावद्यम अरातीः |
वर्ष्ट्वी शं योर आप उस्रि भेषजं सयाम मरुतः सह ||
सुदेवः समहासति सुवीरो नरो मरुतः स मर्त्यः |
यं तरायध्वे सयाम ते ||
 
सतुहि भोजान सतुवतो अस्य यामनि रणन गावो न यवसे |
यतः पूर्वां इव सखींर अनु हवय गिरा गर्णीहि कामिनः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.५३" इत्यस्माद् प्रतिप्राप्तम्