"ईशोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
 
No edit summary
पङ्क्तिः १:
<div class="verse">
Sanskrit source text from Hindi Wikipedia
<pre>
.. ईशोपनिषत् ..
 
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
.. ईशोपनिषत् ..
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
 
ॐ शांतिः शांतिः शांतिः ..
ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
.. अथ ईशोपनिषत् ..
 
ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत् . तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् .. १..
ॐ शांतिः शांतिः शांतिः ..
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १ ॥
.. अथ ईशोपनिषत् ..
 
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः . एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे .. २..
ॐ ईशा वास्यमिदँ सर्वं यत्किञ्च जगत्यां जगत् . तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् .. १..
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
 
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः . ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः .. ३..
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः . एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे .. २..
ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥
 
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् . तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति .. ४..
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः . ताँस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः .. ३..
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
 
तदेजति तन्नैजति तद्दूरे तद्वन्तिके . तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः .. ५..
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् . तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति .. ४..
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥
 
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति . सर्वभूतेषु चात्मानं ततो न विजुगुप्सते .. ६..
तदेजति तन्नैजति तद्दूरे तद्वन्तिके . तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः .. ५..
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥
 
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः . तत्र को मोहः कः शोक एकत्वमनुपश्यतः .. ७..
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति . सर्वभूतेषु चात्मानं ततो न विजुगुप्सते .. ६..
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥
 
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः . तत्र को मोहः कः शोक एकत्वमनुपश्यतः .. ७..
 
स पर्यगाच्छुक्रमकायमव्रण-
 
मस्नाविरँ शुद्धमपापविद्धम् .
कविर्मनीषी परिभूः स्वयम्भू-
 
र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ....
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते .
ततो भूय इव ते तमो य उ विद्यायाँ रताः ....
 
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया .
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे .. १०..
 
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह .
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते .. ११..
 
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते .
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः .. १२..
 
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् .
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे .. १३..
 
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह .
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते .. १४..
 
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् .
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये .. १५..
 
पूषन्नेकर्षे यम सूर्य प्राजापत्य
 
व्यूह रश्मीन् समूह तेजः .
यत्ते रूपं कल्याणतमं तत्ते पश्यामि
 
योऽसावसौ पुरुषः सोऽहमस्मि .. १६..
वायुरनिलममृतमथेदं भस्मांतँ शरीरम् .
ॐ क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर .. १७..
 
अग्ने नय सुपथा राये अस्मान्
 
विश्वानि देव वयुनानि विद्वान् .
युयोध्यस्मज्जुहुराणमेनो
 
भूयिष्ठां ते नमउक्तिं विधेम .. १८..
.. इति ईशोपनिषत् ..
 
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..
 
ॐ शांतिः शांतिः शांतिः ..
</pre>
</div>
"https://sa.wikisource.org/wiki/ईशोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्