"ऋग्वेदः सूक्तं ५.५४" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
परप्र शर्धाय मारुताय सवभानवस्वभानव इमां वाचम अनजावाचमनजा पर्वतच्युते ।
घर्मस्तुभे दिव आ पर्ष्ठयज्वनेपृष्ठयज्वने दयुम्नश्रवसेद्युम्नश्रवसे महि नर्म्णमनृम्णमर्चत अर्चत ॥॥१॥
परप्र वो मरुतस तविषामरुतस्तविषा उदन्यवो वयोव्र्धोवयोवृधो अश्वयुजः परिज्रयः ।
सं विद्युता दधति वाशति तरितःत्रितः सवरन्त्य आपो ऽवनास्वरन्त्यापोऽवना परिज्रयः ॥२॥
विद्युन्महसो नरो अश्मदिद्यवो वातत्विषो मरुतः पर्वतच्युतः ।
अब्दया चिनचिन्मुहुरा मुहुरह्रादुनीवृत आ हरादुनीव्र्त सतनयदमास्तनयदमा रभसा उदोजसः ॥३॥
व्यक्तून्रुद्रा व्यहानि शिक्वसो व्यन्तरिक्षं वि रजांसि धूतयः ।
वि यद अज्रांयदज्राँ अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥४॥
तद वीर्यंतद्वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनमयोजनम्
एता न यामे अगृभीतशोचिषोऽनश्वदां यन्न्ययातना गिरिम् ॥५॥
अभ्राजि शर्धो मरुतो यद अर्णसमयदर्णसं मोषथा वर्क्षंवृक्षं कपनेव वेधसः ।
अध स्मा नो अरमतिं सजोषसश्चक्षुरिव यन्तमनु नेषथा सुगम् ॥६॥
न स जीयते मरुतो न हन्यते न सरेधतिस्रेधतिवयथतेव्यथते न रिष्यति ।
नास्य राय उप दस्यन्ति नोतय रषिंऋषिं वा यं राजानं वा सुषूदथ ॥७॥
नियुत्वन्तो गरामजितोग्रामजितो यथा नरो ऽरयमणोनरोऽर्यमणो न मरुतः कबन्धिनः ।
पिन्वन्त्युत्सं यदिनासो अस्वरन्व्युन्दन्ति पृथिवीं मध्वो अन्धसा ॥८॥
प्रवत्वतीयं पृथिवी मरुद्भ्यः प्रवत्वती द्यौर्भवति प्रयद्भ्यः ।
परवत्वतीःप्रवत्वतीः पथ्य्रपथ्या अन्तरिक्ष्याः परवत्वन्तःप्रवत्वन्तः पर्वता जीरदानवः ॥९॥
यन मरुतःयन्मरुतः सभरसः सवर्णरःस्वर्णरः सूर्य उदिते मदथा दिवो नरः ।
वोवोऽश्वाः ऽशवाः शरथयन्ताहश्रथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम अश्नुथपारमश्नुथ ॥१०॥
अंसेषु व रष्टयःऋष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः ।
अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥११॥
तं नाकमर्यो अगृभीतशोचिषं रुशत्पिप्पलं मरुतो वि धूनुथ ।
समच्यन्त वृजनातित्विषन्त यत्स्वरन्ति घोषं विततमृतायवः ॥१२॥
युष्मादत्तस्य मरुतो विचेतसो रायः सयामस्याम रथ्यो वयस्वतः ।
न यो युछतियुच्छति तिष्यो यथा दिवो ऽसमेदिवोऽस्मे रारन्त मरुतः सहस्रिणमसहस्रिणम् ॥१३॥
यूयं रयिं मरुत स्पार्हवीरं यूयमृषिमवथ सामविप्रम् ।
यूयम अर्वन्तमयूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं शरुष्टिमन्तमश्रुष्टिमन्तम् ॥१४॥
तद्वो यामि द्रविणं सद्यतयो येना स्वर्ण ततनाम नॄँरभि ।
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥१५॥
 
वय अक्तून रुद्रा वय अहानि शिक्वसो वय अन्तरिक्षं वि रजांसि धूतयः ।
वि यद अज्रां अजथ नाव ईं यथा वि दुर्गाणि मरुतो नाह रिष्यथ ॥
तद वीर्यं वो मरुतो महित्वनं दीर्घं ततान सूर्यो न योजनम ।
एता न यामे अग्र्भीतशोचिषो ऽनश्वदां यन नय अयातना गिरिम ॥
अभ्राजि शर्धो मरुतो यद अर्णसम मोषथा वर्क्षं कपनेव वेधसः ।
अध समा नो अरमतिं सजोषसश चक्षुर इव यन्तम अनु नेषथा सुगम ॥
 
न स जीयते मरुतो न हन्यते न सरेधति न वयथते न रिष्यति ।
नास्य राय उप दस्यन्ति नोतय रषिं वा यं राजानं वा सुषूदथ ॥
नियुत्वन्तो गरामजितो यथा नरो ऽरयमणो न मरुतः कबन्धिनः ।
पिन्वन्त्य उत्सं यद इनासो अस्वरन वय उन्दन्ति पर्थिवीम मध्वो अन्धसा ॥
परवत्वतीयम पर्थिवी मरुद्भ्यः परवत्वती दयौर भवति परयद्भ्यः ।
परवत्वतीः पथ्य्र अन्तरिक्ष्याः परवत्वन्तः पर्वता जीरदानवः ॥
 
यन मरुतः सभरसः सवर्णरः सूर्य उदिते मदथा दिवो नरः ।
न वो ऽशवाः शरथयन्ताह सिस्रतः सद्यो अस्याध्वनः पारम अश्नुथ ॥
अंसेषु व रष्टयः पत्सु खादयो वक्षस्सु रुक्मा मरुतो रथे शुभः ।
अग्निभ्राजसो विद्युतो गभस्त्योः शिप्राः शीर्षसु वितता हिरण्ययीः ॥
तं नाकम अर्यो अग्र्भीतशोचिषं रुशत पिप्पलम मरुतो वि धूनुथ ।
सम अच्यन्त वर्जनातित्विषन्त यत सवरन्ति घोषं विततम रतायवः ॥
 
युष्मादत्तस्य मरुतो विचेतसो रायः सयाम रथ्यो वयस्वतः ।
न यो युछति तिष्यो यथा दिवो ऽसमे रारन्त मरुतः सहस्रिणम ॥
यूयं रयिम मरुत सपार्हवीरं यूयम रषिम अवथ सामविप्रम ।
यूयम अर्वन्तम भरताय वाजं यूयं धत्थ राजानं शरुष्टिमन्तम ॥
तद वो यामि दरविणं सद्यूतयो येना सवर ण ततनाम नॄंर अभि ।
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.५४" इत्यस्माद् प्रतिप्राप्तम्