"ऋग्वेदः सूक्तं ५.५४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
यूयं रयिं मरुत स्पार्हवीरं यूयमृषिमवथ सामविप्रम् ।
यूयमर्वन्तं भरताय वाजं यूयं धत्थ राजानं श्रुष्टिमन्तम् ॥१४॥
तद्वो यामि द्रविणं सद्यतयोसद्यऊतयो येना स्वर्ण ततनाम नॄँरभि ।
इदं सु मे मरुतो हर्यता वचो यस्य तरेम तरसा शतं हिमाः ॥१५॥
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.५४" इत्यस्माद् प्रतिप्राप्तम्