"ऋग्वेदः सूक्तं ५.६०" इत्यस्य संस्करणे भेदः

(लघु) Yann ५, ॥ : replace
(लघु) Yann ५, । : replace
पङ्क्तिः १:
ईळे अग्निं सववसं नमोभिर इह परसत्तो वि चयत कर्तं नः |
रथैर इव पर भरे वाजयद्भिः परदक्षिणिन मरुतां सतोमम रध्याम ॥
आ ये तस्थुः पर्षतीषु शरुतासु सुखेषु रुद्रा मरुतो रथेषु |
वना चिद उग्रा जिहते नि वो भिया पर्थिवी चिद रेजते पर्वतश चित ॥
पर्वतश चिन महि वर्द्धो बिभाय दिवश चित सानु रेजत सवने वः |
यत करीळथ मरुत रष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥
 
वरा इवेद रैवतासो हिरण्यैर अभि सवधाभिस तन्वः पिपिश्रे |
शरिये शरेयांसस तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥
अज्येष्ठासो अकनिष्ठास एते सम भरातरो वाव्र्धुः सौभगाय |
युवा पिता सवपा रुद्र एषां सुदुघा पर्श्निः सुदिना मरुद्भ्यः ॥
यद उत्तमे मरुतो मध्यमे वा यद वावमे सुभगासो दिवि षठ |
अतो नो रुद्रा उत वा नव अस्याग्ने वित्ताद धविषो यद यजाम ॥
 
अग्निश च यन मरुतो विश्ववेदसो दिवो वहध्व उत्तराद अधि षणुभिः |
ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥
अग्ने मरुद्भिः शुभयद्भिर रक्वभिः सोमम पिब मन्दसानो गणश्रिभिः |
पावकेभिर विश्वमिन्वेभिर आयुभिर वैश्वानर परदिवा केतुना सजूः ॥
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६०" इत्यस्माद् प्रतिप्राप्तम्