"ऋग्वेदः सूक्तं ५.६०" इत्यस्य संस्करणे भेदः

(लघु) Yann ५ : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
ईळे अग्निं सववसंस्ववसं नमोभिरनमोभिरिह इह परसत्तोप्रसत्तो वि चयत कर्तंचयत्कृतं नः ।
रथैररथैरिव इव परप्र भरे वाजयद्भिः परदक्षिणिन मरुतां सतोममप्रदक्षिणिन्मरुतां रध्यामस्तोममृध्याम् ॥१॥
आ ये तस्थुः पर्षतीषुपृषतीषु शरुतासुश्रुतासु सुखेषु रुद्रा मरुतो रथेषु ।
वना चिद उग्राचिदुग्रा जिहते नि वो भिया पर्थिवी चिद रेजतेपृथिवी पर्वतशचिद्रेजते चितपर्वतश्चित् ॥२॥
पर्वतशपर्वतश्चिन्महि चिन महि वर्द्धोवृद्धो बिभाय दिवश चित सानुदिवश्चित्सानु रेजत सवनेस्वने वः ।
यत करीळथयत्क्रीळथ मरुत रष्टिमन्तऋष्टिमन्त आप इव सध्र्यञ्चो धवध्वे ॥३॥
वरा इवेद्रैवतासो हिरण्यैरभि स्वधाभिस्तन्वः पिपिश्रे ।
शरियेश्रिये शरेयांसस तवसोश्रेयांसस्तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥४॥
अज्येष्ठासो अकनिष्ठास एते समसं भरातरोभ्रातरो वाव्र्धुःवावृधुः सौभगाय ।
युवा पिता सवपास्वपा रुद्र एषां सुदुघा पर्श्निःपृश्निः सुदिना मरुद्भ्यः ॥५॥
यद उत्तमेयदुत्तमे मरुतो मध्यमे वा यद वावमेयद्वावमे सुभगासो दिवि षठष्ठ
अतो नो रुद्रा उत वा न्वस्याग्ने वित्ताद्धविषो यद्यजाम ॥६॥
अग्निश्च यन्मरुतो विश्ववेदसो दिवो वहध्व उत्तरादधि ष्णुभिः ।
ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥७॥
अग्ने मरुद्भिः शुभयद्भिरशुभयद्भिरृक्वभिः रक्वभिः सोममसोमं पिब मन्दसानो गणश्रिभिः ।
पावकेभिर्विश्वमिन्वेभिरायुभिर्वैश्वानर प्रदिवा केतुना सजूः ॥८॥
 
वरा इवेद रैवतासो हिरण्यैर अभि सवधाभिस तन्वः पिपिश्रे ।
शरिये शरेयांसस तवसो रथेषु सत्रा महांसि चक्रिरे तनूषु ॥
अज्येष्ठासो अकनिष्ठास एते सम भरातरो वाव्र्धुः सौभगाय ।
युवा पिता सवपा रुद्र एषां सुदुघा पर्श्निः सुदिना मरुद्भ्यः ॥
यद उत्तमे मरुतो मध्यमे वा यद वावमे सुभगासो दिवि षठ ।
अतो नो रुद्रा उत वा नव अस्याग्ने वित्ताद धविषो यद यजाम ॥
 
अग्निश च यन मरुतो विश्ववेदसो दिवो वहध्व उत्तराद अधि षणुभिः ।
ते मन्दसाना धुनयो रिशादसो वामं धत्त यजमानाय सुन्वते ॥
अग्ने मरुद्भिः शुभयद्भिर रक्वभिः सोमम पिब मन्दसानो गणश्रिभिः ।
पावकेभिर विश्वमिन्वेभिर आयुभिर वैश्वानर परदिवा केतुना सजूः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६०" इत्यस्माद् प्रतिप्राप्तम्