"ऋग्वेदः सूक्तं ५.६१" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
के षठा नरः शरेष्ठतमा य एक-एक आयय |
परमस्याः परावतः ||
कव वो ऽशवाः कव्र्भीशवः कथं शेक कथा यय |
पर्ष्ठे सदो नसोर यमः ||
जघने चोद एषां वि सक्थानि नरो यमुः |
पुत्रक्र्थे न जनयः ||
 
परा वीरास एतन मर्यासो भद्रजानयः |
अग्नितपो यथासथ ||
सनत साश्व्यम पशुम उत गव्यं शतावयम |
शयावाश्वस्तुताय या दोर वीरायोपबर्ब्र्हत ||
उत तवा सत्री शशीयसी पुंसो भवति वस्यसी |
अदेवत्राद अराधसः ||
 
वि या जानाति जसुरिं वि तर्ष्यन्तं वि कामिनम |
देवत्रा कर्णुते मनः ||
उत घा नेमो अस्तुतः पुमां इति बरुवे पणिः |
स वैरदेय इत समः ||
उत मे ऽरपद युवतिर ममन्दुषी परति शयावाय वर्तनिम |
वि रोहिता पुरुमीळ्हाय येमतुर विप्राय दीर्घयशसे ||
 
यो मे धेनूनां शतं वैददश्विर यथा ददत |
तरन्त इव मंहना ||
य ईं वहन्त आशुभिः पिबन्तो मदिरम मधु |
अत्र शरवांसि दधिरे ||
येषां शरियाधि रोदसी विभ्राजन्ते रथेष्व आ |
दिवि रुक्म इवोपरि ||
 
युवा स मारुतो गणस तवेषरथो अनेद्यः |
शुभंयावाप्रतिष्कुतः ||
को वेद नूनम एषां यत्रा मदन्ति धूतयः |
रतजाता अरेपसः ||
यूयम मर्तं विपन्यवः परणेतार इत्था धिया |
शरोतारो यामहूतिषु ||
 
ते नो वसूनि काम्या पुरुश्चन्द्रा रिशादसः |
आ यज्ञियासो वव्र्त्तन ||
एतम मे सतोमम ऊर्म्ये दार्भ्याय परा वह |
गिरो देवि रथीर इव ||
उत मे वोचताद इति सुतसोमे रथवीतौ |
न कामो अप वेति मे ||
 
एष कषेति रथवीतिर मघवा गोमतीर अनु |
पर्वतेष्व अपश्रितः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६१" इत्यस्माद् प्रतिप्राप्तम्