"ऋग्वेदः सूक्तं ५.६६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yann ५, ॥ : replace
पङ्क्तिः १:
आ चिकितान सुक्रतू देवौ मर्त रिशादसा |
वरुणाय रतपेशसे दधीत परयसे महे ||
ता हि कषत्रम अविह्रुतं सम्यग असुर्यम आशाते |
अध वरतेव मानुषं सवर ण धायि दर्शतम ||
ता वाम एषे रथानाम उर्वीं गव्यूतिम एषाम |
रातहव्यस्य सुष्टुतिं दध्र्क सतोमैर मनामहे ||
 
अधा हि काव्या युवं दक्षस्य पूर्भिर अद्भुता |
नि केतुना जनानां चिकेथे पूतदक्षसा ||
तद रतम पर्थिवि बर्हच छरवेष रषीणाम |
जरयसानाव अरम पर्थ्व अति कषरन्ति यामभिः ||
आ यद वाम ईयचक्षसा मित्र वयं च सूरयः |
वयचिष्ठे बहुपाय्ये यतेमहि सवराज्ये ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_५.६६" इत्यस्माद् प्रतिप्राप्तम्